Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रकृष्ट

प्रकृष्ट /prakṛṣṭa/ (pp. от प्रकर्ष् I )
1) длинный
2) большой
3) сильный
4) чрезвычайный; необычный

Adj., m./n./f.

m.sg.du.pl.
Nom.prakṛṣṭaḥprakṛṣṭauprakṛṣṭāḥ
Gen.prakṛṣṭasyaprakṛṣṭayoḥprakṛṣṭānām
Dat.prakṛṣṭāyaprakṛṣṭābhyāmprakṛṣṭebhyaḥ
Instr.prakṛṣṭenaprakṛṣṭābhyāmprakṛṣṭaiḥ
Acc.prakṛṣṭamprakṛṣṭauprakṛṣṭān
Abl.prakṛṣṭātprakṛṣṭābhyāmprakṛṣṭebhyaḥ
Loc.prakṛṣṭeprakṛṣṭayoḥprakṛṣṭeṣu
Voc.prakṛṣṭaprakṛṣṭauprakṛṣṭāḥ


f.sg.du.pl.
Nom.prakṛṣṭāprakṛṣṭeprakṛṣṭāḥ
Gen.prakṛṣṭāyāḥprakṛṣṭayoḥprakṛṣṭānām
Dat.prakṛṣṭāyaiprakṛṣṭābhyāmprakṛṣṭābhyaḥ
Instr.prakṛṣṭayāprakṛṣṭābhyāmprakṛṣṭābhiḥ
Acc.prakṛṣṭāmprakṛṣṭeprakṛṣṭāḥ
Abl.prakṛṣṭāyāḥprakṛṣṭābhyāmprakṛṣṭābhyaḥ
Loc.prakṛṣṭāyāmprakṛṣṭayoḥprakṛṣṭāsu
Voc.prakṛṣṭeprakṛṣṭeprakṛṣṭāḥ


n.sg.du.pl.
Nom.prakṛṣṭamprakṛṣṭeprakṛṣṭāni
Gen.prakṛṣṭasyaprakṛṣṭayoḥprakṛṣṭānām
Dat.prakṛṣṭāyaprakṛṣṭābhyāmprakṛṣṭebhyaḥ
Instr.prakṛṣṭenaprakṛṣṭābhyāmprakṛṣṭaiḥ
Acc.prakṛṣṭamprakṛṣṭeprakṛṣṭāni
Abl.prakṛṣṭātprakṛṣṭābhyāmprakṛṣṭebhyaḥ
Loc.prakṛṣṭeprakṛṣṭayoḥprakṛṣṭeṣu
Voc.prakṛṣṭaprakṛṣṭeprakṛṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रकृष्ट [ prakṛṣṭa ] [ pra-kṛṣṭa ] m. f. n. drawn forth , protracted , long (in space and time) Lit. MBh. Lit. R.

   superior , distinguished , eminent Lit. Mn. Lit. MBh. ( [ -tara ] mfn. Lit. Pañcat. ; [ -tama ] mfn. Lit. Daś.)

   violent , strong Lit. Ratnâv.

   distracted , harassed , disquieted. Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,