Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हारक

हारक /hāraka/
1. см. हार I ;
2. m.
1) вор, грабитель
2) см. हार 2 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.hārakaḥhārakauhārakāḥ
Gen.hārakasyahārakayoḥhārakāṇām
Dat.hārakāyahārakābhyāmhārakebhyaḥ
Instr.hārakeṇahārakābhyāmhārakaiḥ
Acc.hārakamhārakauhārakān
Abl.hārakāthārakābhyāmhārakebhyaḥ
Loc.hārakehārakayoḥhārakeṣu
Voc.hārakahārakauhārakāḥ


f.sg.du.pl.
Nom.hārikāhārikehārikāḥ
Gen.hārikāyāḥhārikayoḥhārikāṇām
Dat.hārikāyaihārikābhyāmhārikābhyaḥ
Instr.hārikayāhārikābhyāmhārikābhiḥ
Acc.hārikāmhārikehārikāḥ
Abl.hārikāyāḥhārikābhyāmhārikābhyaḥ
Loc.hārikāyāmhārikayoḥhārikāsu
Voc.hārikehārikehārikāḥ


n.sg.du.pl.
Nom.hārakamhārakehārakāṇi
Gen.hārakasyahārakayoḥhārakāṇām
Dat.hārakāyahārakābhyāmhārakebhyaḥ
Instr.hārakeṇahārakābhyāmhārakaiḥ
Acc.hārakamhārakehārakāṇi
Abl.hārakāthārakābhyāmhārakebhyaḥ
Loc.hārakehārakayoḥhārakeṣu
Voc.hārakahārakehārakāṇi




существительное, м.р.

sg.du.pl.
Nom.hārakaḥhārakauhārakāḥ
Gen.hārakasyahārakayoḥhārakāṇām
Dat.hārakāyahārakābhyāmhārakebhyaḥ
Instr.hārakeṇahārakābhyāmhārakaiḥ
Acc.hārakamhārakauhārakān
Abl.hārakāthārakābhyāmhārakebhyaḥ
Loc.hārakehārakayoḥhārakeṣu
Voc.hārakahārakauhārakāḥ



Monier-Williams Sanskrit-English Dictionary
---

 हारक [ hāraka ] [ hāraka ] m. f. n. taking , seizing , robbing , stealing (see [ artha- ] , [ aśva-h ] )

  removing , taking upon one's self (see [ samagra-mala-h ] )

  ravishing , captivating (in [ gopī-nayana-h ] , " captivating the eyes of the Gopīs " Lit. Pañcar.)

  [ hāraka ] m. a thief , robber Lit. L.

  a gambler , cheat , rogue Lit. Rājat.

  a divisor Lit. Āryabh. Sch.

  a string of pearls Lit. Pañcat.

  Trophis Aspera Lit. L.

  a kind of prose composition Lit. L.

  a kind of science Lit. L.

  [ hārikā ] f. a kind of metre Lit. Col.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,