Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिक्षापात्र

भिक्षापात्र /bhikṣā-pātra/ n. чаша или миска для подаяния

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhikṣāpātrambhikṣāpātrebhikṣāpātrāṇi
Gen.bhikṣāpātrasyabhikṣāpātrayoḥbhikṣāpātrāṇām
Dat.bhikṣāpātrāyabhikṣāpātrābhyāmbhikṣāpātrebhyaḥ
Instr.bhikṣāpātreṇabhikṣāpātrābhyāmbhikṣāpātraiḥ
Acc.bhikṣāpātrambhikṣāpātrebhikṣāpātrāṇi
Abl.bhikṣāpātrātbhikṣāpātrābhyāmbhikṣāpātrebhyaḥ
Loc.bhikṣāpātrebhikṣāpātrayoḥbhikṣāpātreṣu
Voc.bhikṣāpātrabhikṣāpātrebhikṣāpātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  भिक्षापात्र [ bhikṣāpātra ] [ bhikṣā́-pātra ] n. a mendicant's bowl , alms-dish Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,