Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्पतन

उत्पतन /utpatana/
1. взлетающий
2. n. взлёт

Adj., m./n./f.

m.sg.du.pl.
Nom.utpatanaḥutpatanauutpatanāḥ
Gen.utpatanasyautpatanayoḥutpatanānām
Dat.utpatanāyautpatanābhyāmutpatanebhyaḥ
Instr.utpatanenautpatanābhyāmutpatanaiḥ
Acc.utpatanamutpatanauutpatanān
Abl.utpatanātutpatanābhyāmutpatanebhyaḥ
Loc.utpataneutpatanayoḥutpataneṣu
Voc.utpatanautpatanauutpatanāḥ


f.sg.du.pl.
Nom.utpatanīutpatanyauutpatanyaḥ
Gen.utpatanyāḥutpatanyoḥutpatanīnām
Dat.utpatanyaiutpatanībhyāmutpatanībhyaḥ
Instr.utpatanyāutpatanībhyāmutpatanībhiḥ
Acc.utpatanīmutpatanyauutpatanīḥ
Abl.utpatanyāḥutpatanībhyāmutpatanībhyaḥ
Loc.utpatanyāmutpatanyoḥutpatanīṣu
Voc.utpataniutpatanyauutpatanyaḥ


n.sg.du.pl.
Nom.utpatanamutpataneutpatanāni
Gen.utpatanasyautpatanayoḥutpatanānām
Dat.utpatanāyautpatanābhyāmutpatanebhyaḥ
Instr.utpatanenautpatanābhyāmutpatanaiḥ
Acc.utpatanamutpataneutpatanāni
Abl.utpatanātutpatanābhyāmutpatanebhyaḥ
Loc.utpataneutpatanayoḥutpataneṣu
Voc.utpatanautpataneutpatanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.utpatanamutpataneutpatanāni
Gen.utpatanasyautpatanayoḥutpatanānām
Dat.utpatanāyautpatanābhyāmutpatanebhyaḥ
Instr.utpatanenautpatanābhyāmutpatanaiḥ
Acc.utpatanamutpataneutpatanāni
Abl.utpatanātutpatanābhyāmutpatanebhyaḥ
Loc.utpataneutpatanayoḥutpataneṣu
Voc.utpatanautpataneutpatanāni



Monier-Williams Sanskrit-English Dictionary

 उत्पतन [ utpatana ] [ ut-patana ] m. f. n. flying upwards , ( [ utpatanī vidyā ] , a spell by means of which one is able to fly upwards or to rise Lit. Kathās. lxxxvi , 158)

  [ utpatana n. flying or jumping up , rising , ascending , going up Lit. R. Lit. Pañcat. Lit. Kathās.

  birth , production Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,