Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तप्त

तप्त /tapta/
1. pp. от तप् I ;
2. n. горячая вода

Adj., m./n./f.

m.sg.du.pl.
Nom.taptaḥtaptautaptāḥ
Gen.taptasyataptayoḥtaptānām
Dat.taptāyataptābhyāmtaptebhyaḥ
Instr.taptenataptābhyāmtaptaiḥ
Acc.taptamtaptautaptān
Abl.taptāttaptābhyāmtaptebhyaḥ
Loc.taptetaptayoḥtapteṣu
Voc.taptataptautaptāḥ


f.sg.du.pl.
Nom.taptātaptetaptāḥ
Gen.taptāyāḥtaptayoḥtaptānām
Dat.taptāyaitaptābhyāmtaptābhyaḥ
Instr.taptayātaptābhyāmtaptābhiḥ
Acc.taptāmtaptetaptāḥ
Abl.taptāyāḥtaptābhyāmtaptābhyaḥ
Loc.taptāyāmtaptayoḥtaptāsu
Voc.taptetaptetaptāḥ


n.sg.du.pl.
Nom.taptamtaptetaptāni
Gen.taptasyataptayoḥtaptānām
Dat.taptāyataptābhyāmtaptebhyaḥ
Instr.taptenataptābhyāmtaptaiḥ
Acc.taptamtaptetaptāni
Abl.taptāttaptābhyāmtaptebhyaḥ
Loc.taptetaptayoḥtapteṣu
Voc.taptataptetaptāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.taptamtaptetaptāni
Gen.taptasyataptayoḥtaptānām
Dat.taptāyataptābhyāmtaptebhyaḥ
Instr.taptenataptābhyāmtaptaiḥ
Acc.taptamtaptetaptāni
Abl.taptāttaptābhyāmtaptebhyaḥ
Loc.taptetaptayoḥtapteṣu
Voc.taptataptetaptāni



Monier-Williams Sanskrit-English Dictionary

---

 तप्त [ tapta ] [ taptá ] m. f. n. heated , inflamed , hot , made red-hot , refined (gold ) , fused , melted , molten Lit. RV. Lit. AV.

  distressed , afflicted , worn Lit. R. iii , 55 , 15 Lit. Megh. Lit. Śak.

  (in astrol.) opposed by Lit. VarYogay. ix , 16

  practised (as austerities) Lit. MBh. v , 7147 Lit. R. i , 57 , 8

  one who has practised austerities Lit. ŚBr. Lit. ChUp.

  inflamed with anger , incensed Lit. W.

  [ tapta ] n. hot water Lit. ŚBr. xiv , 1 , 1 , 29

  [ taptam ] ind. in a hot manner , Lit. xi , 2 , 7 , 32.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,