Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मोक्षेच्छा

मोक्षेच्छा /mokṣecchā/ (/mokṣa + icchā/) f. жажда избавления, спасения

sg.du.pl.
Nom.mokṣecchāmokṣecchemokṣecchāḥ
Gen.mokṣecchāyāḥmokṣecchayoḥmokṣecchānām
Dat.mokṣecchāyaimokṣecchābhyāmmokṣecchābhyaḥ
Instr.mokṣecchayāmokṣecchābhyāmmokṣecchābhiḥ
Acc.mokṣecchāmmokṣecchemokṣecchāḥ
Abl.mokṣecchāyāḥmokṣecchābhyāmmokṣecchābhyaḥ
Loc.mokṣecchāyāmmokṣecchayoḥmokṣecchāsu
Voc.mokṣecchemokṣecchemokṣecchāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मोक्षेच्छा [ mokṣecchā ] [ mokṣecchā ] f. desire of emancipation Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,