Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नान्दीमुख

नान्दीमुख /nāndī-mukha/
1. bah. радостноликий
2. m. назв. стихотв. размера

Adj., m./n./f.

m.sg.du.pl.
Nom.nāndīmukhaḥnāndīmukhaunāndīmukhāḥ
Gen.nāndīmukhasyanāndīmukhayoḥnāndīmukhānām
Dat.nāndīmukhāyanāndīmukhābhyāmnāndīmukhebhyaḥ
Instr.nāndīmukhenanāndīmukhābhyāmnāndīmukhaiḥ
Acc.nāndīmukhamnāndīmukhaunāndīmukhān
Abl.nāndīmukhātnāndīmukhābhyāmnāndīmukhebhyaḥ
Loc.nāndīmukhenāndīmukhayoḥnāndīmukheṣu
Voc.nāndīmukhanāndīmukhaunāndīmukhāḥ


f.sg.du.pl.
Nom.nāndīmukhīnāndīmukhyaunāndīmukhyaḥ
Gen.nāndīmukhyāḥnāndīmukhyoḥnāndīmukhīnām
Dat.nāndīmukhyaināndīmukhībhyāmnāndīmukhībhyaḥ
Instr.nāndīmukhyānāndīmukhībhyāmnāndīmukhībhiḥ
Acc.nāndīmukhīmnāndīmukhyaunāndīmukhīḥ
Abl.nāndīmukhyāḥnāndīmukhībhyāmnāndīmukhībhyaḥ
Loc.nāndīmukhyāmnāndīmukhyoḥnāndīmukhīṣu
Voc.nāndīmukhināndīmukhyaunāndīmukhyaḥ


n.sg.du.pl.
Nom.nāndīmukhamnāndīmukhenāndīmukhāni
Gen.nāndīmukhasyanāndīmukhayoḥnāndīmukhānām
Dat.nāndīmukhāyanāndīmukhābhyāmnāndīmukhebhyaḥ
Instr.nāndīmukhenanāndīmukhābhyāmnāndīmukhaiḥ
Acc.nāndīmukhamnāndīmukhenāndīmukhāni
Abl.nāndīmukhātnāndīmukhābhyāmnāndīmukhebhyaḥ
Loc.nāndīmukhenāndīmukhayoḥnāndīmukheṣu
Voc.nāndīmukhanāndīmukhenāndīmukhāni




существительное, м.р.

sg.du.pl.
Nom.nāndīmukhaḥnāndīmukhaunāndīmukhāḥ
Gen.nāndīmukhasyanāndīmukhayoḥnāndīmukhānām
Dat.nāndīmukhāyanāndīmukhābhyāmnāndīmukhebhyaḥ
Instr.nāndīmukhenanāndīmukhābhyāmnāndīmukhaiḥ
Acc.nāndīmukhamnāndīmukhaunāndīmukhān
Abl.nāndīmukhātnāndīmukhābhyāmnāndīmukhebhyaḥ
Loc.nāndīmukhenāndīmukhayoḥnāndīmukheṣu
Voc.nāndīmukhanāndīmukhaunāndīmukhāḥ



Monier-Williams Sanskrit-English Dictionary
---

  नान्दीमुख [ nāndīmukha ] [ nāndī-mukha ] m. f. n. having a cheerful face Lit. Siṃhâs.

   [ nāndīmukhī ] [ -khī -rātri ] f. end of night , daybreak Lit. Lalit.

   [ nāndīmukha ] m. pl. ( with or scil. [ pitaras ] ; also [ °khaḥ pitṛ-gaṇah ] ) a class of deceased ancestors to whom a partic. Śrāddha , is offered (according to some the 3 ancestors preceding the great-grandfather) Lit. GṛS. Lit. Yājñ. Lit. Pur.

   m. = [ nāṇḍī-paṭa ] Lit. L.

   [ nāndīmukhī ] f. a female ancestor sharing in the Nāndī Śrāddha Lit. W.

   a kind of grain Lit. Suśr.

   N. of a metre Lit. Col.

   [ nāndīmukha ] n. ( Lit. Hcat.) = [ -śrāddha ] n. a Śrāddha offered to a class of deceased ancestors ( cf. above ) Lit. Cat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,