Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धारानिपात

धारानिपात /dhārā-nipāta/ m. проливной дождь, ливень

существительное, м.р.

sg.du.pl.
Nom.dhārānipātaḥdhārānipātaudhārānipātāḥ
Gen.dhārānipātasyadhārānipātayoḥdhārānipātānām
Dat.dhārānipātāyadhārānipātābhyāmdhārānipātebhyaḥ
Instr.dhārānipātenadhārānipātābhyāmdhārānipātaiḥ
Acc.dhārānipātamdhārānipātaudhārānipātān
Abl.dhārānipātātdhārānipātābhyāmdhārānipātebhyaḥ
Loc.dhārānipātedhārānipātayoḥdhārānipāteṣu
Voc.dhārānipātadhārānipātaudhārānipātāḥ



Monier-Williams Sanskrit-English Dictionary
---

  धारानिपात [ dhārānipāta ] [ dhā́rā-nipāta ] m. rain-shower Lit. Pañc.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,