Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाद्र

भाद्र /bhādra/ n. назв. месяца дождей, соотв. августу — сентябрю

существительное, м.р.

sg.du.pl.
Nom.bhādraḥbhādraubhādrāḥ
Gen.bhādrasyabhādrayoḥbhādrāṇām
Dat.bhādrāyabhādrābhyāmbhādrebhyaḥ
Instr.bhādreṇabhādrābhyāmbhādraiḥ
Acc.bhādrambhādraubhādrān
Abl.bhādrātbhādrābhyāmbhādrebhyaḥ
Loc.bhādrebhādrayoḥbhādreṣu
Voc.bhādrabhādraubhādrāḥ



Monier-Williams Sanskrit-English Dictionary
---

भाद्र [ bhādra ] [ bhādra ] m. ( fr. [ bhadra ] , of which it is also the Vṛiddhi form in comp.) the month Bhādra (= [ -pada ] below) Lit. Rājat.

[ bhādrī ] f. ( scil. [ tithi ] ) the day of full moon in the month Bhādra Lit. Col.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,