Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिवन्दन

अभिवन्दन /abhivandana/ n. почтительное приветствие, поклон

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhivandanamabhivandaneabhivandanāni
Gen.abhivandanasyaabhivandanayoḥabhivandanānām
Dat.abhivandanāyaabhivandanābhyāmabhivandanebhyaḥ
Instr.abhivandanenaabhivandanābhyāmabhivandanaiḥ
Acc.abhivandanamabhivandaneabhivandanāni
Abl.abhivandanātabhivandanābhyāmabhivandanebhyaḥ
Loc.abhivandaneabhivandanayoḥabhivandaneṣu
Voc.abhivandanaabhivandaneabhivandanāni



Monier-Williams Sanskrit-English Dictionary

 अभिवन्दन [ abhivandana ] [ abhi-vandana ] n. saluting respectfully Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,