Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मासूर

मासूर /māsūra/
1) чечевичный
2) чечевицевидный

Adj., m./n./f.

m.sg.du.pl.
Nom.māsūraḥmāsūraumāsūrāḥ
Gen.māsūrasyamāsūrayoḥmāsūrāṇām
Dat.māsūrāyamāsūrābhyāmmāsūrebhyaḥ
Instr.māsūreṇamāsūrābhyāmmāsūraiḥ
Acc.māsūrammāsūraumāsūrān
Abl.māsūrātmāsūrābhyāmmāsūrebhyaḥ
Loc.māsūremāsūrayoḥmāsūreṣu
Voc.māsūramāsūraumāsūrāḥ


f.sg.du.pl.
Nom.māsūrīmāsūryaumāsūryaḥ
Gen.māsūryāḥmāsūryoḥmāsūrīṇām
Dat.māsūryaimāsūrībhyāmmāsūrībhyaḥ
Instr.māsūryāmāsūrībhyāmmāsūrībhiḥ
Acc.māsūrīmmāsūryaumāsūrīḥ
Abl.māsūryāḥmāsūrībhyāmmāsūrībhyaḥ
Loc.māsūryāmmāsūryoḥmāsūrīṣu
Voc.māsūrimāsūryaumāsūryaḥ


n.sg.du.pl.
Nom.māsūrammāsūremāsūrāṇi
Gen.māsūrasyamāsūrayoḥmāsūrāṇām
Dat.māsūrāyamāsūrābhyāmmāsūrebhyaḥ
Instr.māsūreṇamāsūrābhyāmmāsūraiḥ
Acc.māsūrammāsūremāsūrāṇi
Abl.māsūrātmāsūrābhyāmmāsūrebhyaḥ
Loc.māsūremāsūrayoḥmāsūreṣu
Voc.māsūramāsūremāsūrāṇi





Monier-Williams Sanskrit-English Dictionary
---

मासूर [ māsūra ] [ māsūra ] m. f. n. ( fr. [ masūra ] ) lentil-shaped Lit. Suśr.

made of lentils Lit. Bhpr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,