Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समनुव्रत

समनुव्रत /samanuvrata/ послушный, преданный кому-л., чему-л. (Acc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.samanuvrataḥsamanuvratausamanuvratāḥ
Gen.samanuvratasyasamanuvratayoḥsamanuvratānām
Dat.samanuvratāyasamanuvratābhyāmsamanuvratebhyaḥ
Instr.samanuvratenasamanuvratābhyāmsamanuvrataiḥ
Acc.samanuvratamsamanuvratausamanuvratān
Abl.samanuvratātsamanuvratābhyāmsamanuvratebhyaḥ
Loc.samanuvratesamanuvratayoḥsamanuvrateṣu
Voc.samanuvratasamanuvratausamanuvratāḥ


f.sg.du.pl.
Nom.samanuvratāsamanuvratesamanuvratāḥ
Gen.samanuvratāyāḥsamanuvratayoḥsamanuvratānām
Dat.samanuvratāyaisamanuvratābhyāmsamanuvratābhyaḥ
Instr.samanuvratayāsamanuvratābhyāmsamanuvratābhiḥ
Acc.samanuvratāmsamanuvratesamanuvratāḥ
Abl.samanuvratāyāḥsamanuvratābhyāmsamanuvratābhyaḥ
Loc.samanuvratāyāmsamanuvratayoḥsamanuvratāsu
Voc.samanuvratesamanuvratesamanuvratāḥ


n.sg.du.pl.
Nom.samanuvratamsamanuvratesamanuvratāni
Gen.samanuvratasyasamanuvratayoḥsamanuvratānām
Dat.samanuvratāyasamanuvratābhyāmsamanuvratebhyaḥ
Instr.samanuvratenasamanuvratābhyāmsamanuvrataiḥ
Acc.samanuvratamsamanuvratesamanuvratāni
Abl.samanuvratātsamanuvratābhyāmsamanuvratebhyaḥ
Loc.samanuvratesamanuvratayoḥsamanuvrateṣu
Voc.samanuvratasamanuvratesamanuvratāni





Monier-Williams Sanskrit-English Dictionary

---

समनुव्रत [ samanuvrata ] [ sam-anuvrata ] m. f. n. entirely devoted or attached to (acc.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,