Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभूमन्

विभूमन् /vibhūman/ m.
1) сила
2) власть

существительное, м.р.

sg.du.pl.
Nom.vibhūmāvibhūmānauvibhūmānaḥ
Gen.vibhūmnaḥvibhūmnoḥvibhūmnām
Dat.vibhūmnevibhūmabhyāmvibhūmabhyaḥ
Instr.vibhūmnāvibhūmabhyāmvibhūmabhiḥ
Acc.vibhūmānamvibhūmānauvibhūmnaḥ
Abl.vibhūmnaḥvibhūmabhyāmvibhūmabhyaḥ
Loc.vibhūmni, vibhūmanivibhūmnoḥvibhūmasu
Voc.vibhūmanvibhūmānauvibhūmānaḥ



Monier-Williams Sanskrit-English Dictionary

---

 विभूमन् [ vibhūman ] [ ví -bhūman ] m. extension , greatness , might Lit. TS.

  N. of Kṛishṇa Lit. BhP. ( prob. = " appearing in manifold form " or " omnipotent " ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,