Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरारोह

वरारोह /varāroha/ (/vara + āroha/) bah. прекраснобёдрый

Adj., m./n./f.

m.sg.du.pl.
Nom.varārohaḥvarārohauvarārohāḥ
Gen.varārohasyavarārohayoḥvarārohāṇām
Dat.varārohāyavarārohābhyāmvarārohebhyaḥ
Instr.varāroheṇavarārohābhyāmvarārohaiḥ
Acc.varārohamvarārohauvarārohān
Abl.varārohātvarārohābhyāmvarārohebhyaḥ
Loc.varārohevarārohayoḥvarāroheṣu
Voc.varārohavarārohauvarārohāḥ


f.sg.du.pl.
Nom.varārohāvarārohevarārohāḥ
Gen.varārohāyāḥvarārohayoḥvarārohāṇām
Dat.varārohāyaivarārohābhyāmvarārohābhyaḥ
Instr.varārohayāvarārohābhyāmvarārohābhiḥ
Acc.varārohāmvarārohevarārohāḥ
Abl.varārohāyāḥvarārohābhyāmvarārohābhyaḥ
Loc.varārohāyāmvarārohayoḥvarārohāsu
Voc.varārohevarārohevarārohāḥ


n.sg.du.pl.
Nom.varārohamvarārohevarārohāṇi
Gen.varārohasyavarārohayoḥvarārohāṇām
Dat.varārohāyavarārohābhyāmvarārohebhyaḥ
Instr.varāroheṇavarārohābhyāmvarārohaiḥ
Acc.varārohamvarārohevarārohāṇi
Abl.varārohātvarārohābhyāmvarārohebhyaḥ
Loc.varārohevarārohayoḥvarāroheṣu
Voc.varārohavarārohevarārohāṇi





Monier-Williams Sanskrit-English Dictionary

---

  वरारोह [ varāroha ] [ varāroha ] m. an excellent rider Lit. L.

   a rider on an elephant Lit. L.

   a rider in general Lit. L.

   mounting , riding Lit. MW.

   [ varāroha ] m. f. n. having fine hips Lit. MBh. Lit. R. Lit. BhP.

   m. N. of Vishṇu Lit. L.

   [ varārohā ] f. a handsome or elegant woman Lit. MW.

   the hip or flank Lit. L.

   N. of Dākshāyaṇī in Somêśvara Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,