Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्त्रवन्त्

मन्त्रवन्त् /mantravant/
1) знающий ведические тексты
2) знающий волшебство, чары
3) торжественный, праздничный
4) заколдованный
5) заговорённый (об оружии)

Adj., m./n./f.

m.sg.du.pl.
Nom.mantravānmantravantaumantravantaḥ
Gen.mantravataḥmantravatoḥmantravatām
Dat.mantravatemantravadbhyāmmantravadbhyaḥ
Instr.mantravatāmantravadbhyāmmantravadbhiḥ
Acc.mantravantammantravantaumantravataḥ
Abl.mantravataḥmantravadbhyāmmantravadbhyaḥ
Loc.mantravatimantravatoḥmantravatsu
Voc.mantravanmantravantaumantravantaḥ


f.sg.du.pl.
Nom.mantravatāmantravatemantravatāḥ
Gen.mantravatāyāḥmantravatayoḥmantravatānām
Dat.mantravatāyaimantravatābhyāmmantravatābhyaḥ
Instr.mantravatayāmantravatābhyāmmantravatābhiḥ
Acc.mantravatāmmantravatemantravatāḥ
Abl.mantravatāyāḥmantravatābhyāmmantravatābhyaḥ
Loc.mantravatāyāmmantravatayoḥmantravatāsu
Voc.mantravatemantravatemantravatāḥ


n.sg.du.pl.
Nom.mantravatmantravantī, mantravatīmantravanti
Gen.mantravataḥmantravatoḥmantravatām
Dat.mantravatemantravadbhyāmmantravadbhyaḥ
Instr.mantravatāmantravadbhyāmmantravadbhiḥ
Acc.mantravatmantravantī, mantravatīmantravanti
Abl.mantravataḥmantravadbhyāmmantravadbhyaḥ
Loc.mantravatimantravatoḥmantravatsu
Voc.mantravatmantravantī, mantravatīmantravanti





Monier-Williams Sanskrit-English Dictionary

  मन्त्रवत् [ mantravat ] [ mántra-vat ]2 m. f. n. attended with sacred text or hymns Lit. ŚrS. Lit. Mn. Lit. Yājñ.

   enchanted (as a weapon) Lit. Ragh.

   entitled to use the Mantras , initiated Lit. W.

   having or hearing counsel Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,