Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिव्यचक्षुस्

दिव्यचक्षुस् /divya-cakṣus/
1. n.
1) божественное или сверхъестественное зрение
2) дар предвидения
2. bah.
1) имеющий божественное зрение, одарённый сверхъестественным зрением
2) предвидящий

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.divyacakṣuḥdivyacakṣuṣīdivyacakṣūṃṣi
Gen.divyacakṣuṣaḥdivyacakṣuṣoḥdivyacakṣuṣām
Dat.divyacakṣuṣedivyacakṣurbhyāmdivyacakṣurbhyaḥ
Instr.divyacakṣuṣādivyacakṣurbhyāmdivyacakṣurbhiḥ
Acc.divyacakṣuḥdivyacakṣuṣīdivyacakṣūṃṣi
Abl.divyacakṣuṣaḥdivyacakṣurbhyāmdivyacakṣurbhyaḥ
Loc.divyacakṣuṣidivyacakṣuṣoḥdivyacakṣuḥṣu
Voc.divyacakṣuḥdivyacakṣuṣīdivyacakṣūṃṣi




Adj., m./n./f.

m.sg.du.pl.
Nom.divyacakṣuḥ, divyacakṣuḥdivyacakṣuṣau, divyacakṣuṣaudivyacakṣuṣaḥ, divyacakṣuṣaḥ
Gen.divyacakṣuṣaḥ, divyacakṣuṣaḥdivyacakṣuṣoḥ, divyacakṣuṣoḥdivyacakṣuṣām, divyacakṣuṣām
Dat.divyacakṣuṣe, divyacakṣuṣedivyacakṣurbhyām, divyacakṣurbhyāmdivyacakṣurbhyaḥ, divyacakṣurbhyaḥ
Instr.divyacakṣuṣā, divyacakṣuṣādivyacakṣurbhyām, divyacakṣurbhyāmdivyacakṣurbhiḥ, divyacakṣurbhiḥ
Acc.divyacakṣuṣam, divyacakṣuṣamdivyacakṣuṣau, divyacakṣuṣaudivyacakṣuṣaḥ, divyacakṣuṣaḥ
Abl.divyacakṣuṣaḥ, divyacakṣuṣaḥdivyacakṣurbhyām, divyacakṣurbhyāmdivyacakṣurbhyaḥ, divyacakṣurbhyaḥ
Loc.divyacakṣuṣi, divyacakṣuṣidivyacakṣuṣoḥ, divyacakṣuṣoḥdivyacakṣuḥṣu, divyacakṣuḥṣu
Voc.divyacakṣuḥ, divyacakṣuḥdivyacakṣuṣau, divyacakṣuṣaudivyacakṣuṣaḥ, divyacakṣuṣaḥ


f.sg.du.pl.
Nom.divyacakṣuṣā, divyacakṣuṣādivyacakṣuṣe, divyacakṣuṣedivyacakṣuṣāḥ, divyacakṣuṣāḥ
Gen.divyacakṣuṣāyāḥ, divyacakṣuṣāyāḥdivyacakṣuṣayoḥ, divyacakṣuṣayoḥdivyacakṣuṣāṇām, divyacakṣuṣāṇām
Dat.divyacakṣuṣāyai, divyacakṣuṣāyaidivyacakṣuṣābhyām, divyacakṣuṣābhyāmdivyacakṣuṣābhyaḥ, divyacakṣuṣābhyaḥ
Instr.divyacakṣuṣayā, divyacakṣuṣayādivyacakṣuṣābhyām, divyacakṣuṣābhyāmdivyacakṣuṣābhiḥ, divyacakṣuṣābhiḥ
Acc.divyacakṣuṣām, divyacakṣuṣāmdivyacakṣuṣe, divyacakṣuṣedivyacakṣuṣāḥ, divyacakṣuṣāḥ
Abl.divyacakṣuṣāyāḥ, divyacakṣuṣāyāḥdivyacakṣuṣābhyām, divyacakṣuṣābhyāmdivyacakṣuṣābhyaḥ, divyacakṣuṣābhyaḥ
Loc.divyacakṣuṣāyām, divyacakṣuṣāyāmdivyacakṣuṣayoḥ, divyacakṣuṣayoḥdivyacakṣuṣāsu, divyacakṣuṣāsu
Voc.divyacakṣuṣe, divyacakṣuṣedivyacakṣuṣe, divyacakṣuṣedivyacakṣuṣāḥ, divyacakṣuṣāḥ


n.sg.du.pl.
Nom.divyacakṣuḥ, divyacakṣuḥdivyacakṣuṣī, divyacakṣuṣīdivyacakṣūṃṣi, divyacakṣūṃṣi
Gen.divyacakṣuṣaḥ, divyacakṣuṣaḥdivyacakṣuṣoḥ, divyacakṣuṣoḥdivyacakṣuṣām, divyacakṣuṣām
Dat.divyacakṣuṣe, divyacakṣuṣedivyacakṣurbhyām, divyacakṣurbhyāmdivyacakṣurbhyaḥ, divyacakṣurbhyaḥ
Instr.divyacakṣuṣā, divyacakṣuṣādivyacakṣurbhyām, divyacakṣurbhyāmdivyacakṣurbhiḥ, divyacakṣurbhiḥ
Acc.divyacakṣuḥ, divyacakṣuḥdivyacakṣuṣī, divyacakṣuṣīdivyacakṣūṃṣi, divyacakṣūṃṣi
Abl.divyacakṣuṣaḥ, divyacakṣuṣaḥdivyacakṣurbhyām, divyacakṣurbhyāmdivyacakṣurbhyaḥ, divyacakṣurbhyaḥ
Loc.divyacakṣuṣi, divyacakṣuṣidivyacakṣuṣoḥ, divyacakṣuṣoḥdivyacakṣuḥṣu, divyacakṣuḥṣu
Voc.divyacakṣuḥ, divyacakṣuḥdivyacakṣuṣī, divyacakṣuṣīdivyacakṣūṃṣi, divyacakṣūṃṣi





Monier-Williams Sanskrit-English Dictionary

---

  दिव्यचक्षुस् [ divyacakṣus ] [ divyá-cakṣus ] n. a divine eye , supernatural vision Lit. Daś. Lit. Buddh.

   [ divyacakṣus ] m. f. n. having a divine eye Lit. Ragh. iii , 45

   fair-eyed Lit. L.

   having (only) the divine eye , (in other respects) blind Lit. L.

   m. a monkey Lit. L.

   a kind of perfume Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,