Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निषधाश्व

निषधाश्व /niṣadhāśva/ (/niṣadha + aśva/) m. nom. pr. один из сыновей Куру; см. कुरु

существительное, м.р.

sg.du.pl.
Nom.niṣadhāśvaḥniṣadhāśvauniṣadhāśvāḥ
Gen.niṣadhāśvasyaniṣadhāśvayoḥniṣadhāśvānām
Dat.niṣadhāśvāyaniṣadhāśvābhyāmniṣadhāśvebhyaḥ
Instr.niṣadhāśvenaniṣadhāśvābhyāmniṣadhāśvaiḥ
Acc.niṣadhāśvamniṣadhāśvauniṣadhāśvān
Abl.niṣadhāśvātniṣadhāśvābhyāmniṣadhāśvebhyaḥ
Loc.niṣadhāśveniṣadhāśvayoḥniṣadhāśveṣu
Voc.niṣadhāśvaniṣadhāśvauniṣadhāśvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निषधाश्व [ niṣadhāśva ] [ niṣadhāśva ] m. N. of a son of Kuru Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,