Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इष्ट

इष्ट I /iṣṭa/ (pp. от इष् I )
1.
1) искомый, нужный
2) желанный; милый, любимый
3) приятный; благоприятный
2. n. желание

Adj., m./n./f.

m.sg.du.pl.
Nom.iṣṭaḥiṣṭauiṣṭāḥ
Gen.iṣṭasyaiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiṣṭābhyāmiṣṭebhyaḥ
Instr.iṣṭenaiṣṭābhyāmiṣṭaiḥ
Acc.iṣṭamiṣṭauiṣṭān
Abl.iṣṭātiṣṭābhyāmiṣṭebhyaḥ
Loc.iṣṭeiṣṭayoḥiṣṭeṣu
Voc.iṣṭaiṣṭauiṣṭāḥ


f.sg.du.pl.
Nom.iṣṭāiṣṭeiṣṭāḥ
Gen.iṣṭāyāḥiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiiṣṭābhyāmiṣṭābhyaḥ
Instr.iṣṭayāiṣṭābhyāmiṣṭābhiḥ
Acc.iṣṭāmiṣṭeiṣṭāḥ
Abl.iṣṭāyāḥiṣṭābhyāmiṣṭābhyaḥ
Loc.iṣṭāyāmiṣṭayoḥiṣṭāsu
Voc.iṣṭeiṣṭeiṣṭāḥ


n.sg.du.pl.
Nom.iṣṭamiṣṭeiṣṭāni
Gen.iṣṭasyaiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiṣṭābhyāmiṣṭebhyaḥ
Instr.iṣṭenaiṣṭābhyāmiṣṭaiḥ
Acc.iṣṭamiṣṭeiṣṭāni
Abl.iṣṭātiṣṭābhyāmiṣṭebhyaḥ
Loc.iṣṭeiṣṭayoḥiṣṭeṣu
Voc.iṣṭaiṣṭeiṣṭāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.iṣṭamiṣṭeiṣṭāni
Gen.iṣṭasyaiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiṣṭābhyāmiṣṭebhyaḥ
Instr.iṣṭenaiṣṭābhyāmiṣṭaiḥ
Acc.iṣṭamiṣṭeiṣṭāni
Abl.iṣṭātiṣṭābhyāmiṣṭebhyaḥ
Loc.iṣṭeiṣṭayoḥiṣṭeṣu
Voc.iṣṭaiṣṭeiṣṭāni



Monier-Williams Sanskrit-English Dictionary

 इष्ट [ iṣṭa ] [ iṣṭá ]1 m. f. n. ( for 2. see s.v.) , sought Lit. ŚBr.

  wished , desired

  liked , beloved

  agreeable

  cherished Lit. RV. Lit. ŚBr. Lit. KātyŚr. Lit. Mn. Lit. Pañcat. Lit. Śak.

  reverenced , respected

  regarded as good , approved Lit. Mn. Lit. Sāṃkhyak.

  valid

  [ iṣṭa m. a lover , a husband Lit. Śak. 83 c

  the plant Ricinus Communis Lit. L.

  [ iṣṭā f. N. of a plant Lit. L.

  [ iṣṭa n. wish , desire Lit. RV. Lit. AV. Lit. AitBr. Lit. Mn. Lit. R.

  [ iṣṭam ] ind. voluntarily.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,