Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गृहिन्

गृहिन् /gṛhin/
1. имеющий дом
2. m. см. गृहपति 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.gṛhīgṛhiṇaugṛhiṇaḥ
Gen.gṛhiṇaḥgṛhiṇoḥgṛhiṇām
Dat.gṛhiṇegṛhibhyāmgṛhibhyaḥ
Instr.gṛhiṇāgṛhibhyāmgṛhibhiḥ
Acc.gṛhiṇamgṛhiṇaugṛhiṇaḥ
Abl.gṛhiṇaḥgṛhibhyāmgṛhibhyaḥ
Loc.gṛhiṇigṛhiṇoḥgṛhiṣu
Voc.gṛhingṛhiṇaugṛhiṇaḥ


f.sg.du.pl.
Nom.gṛhinīgṛhinyaugṛhinyaḥ
Gen.gṛhinyāḥgṛhinyoḥgṛhinīnām
Dat.gṛhinyaigṛhinībhyāmgṛhinībhyaḥ
Instr.gṛhinyāgṛhinībhyāmgṛhinībhiḥ
Acc.gṛhinīmgṛhinyaugṛhinīḥ
Abl.gṛhinyāḥgṛhinībhyāmgṛhinībhyaḥ
Loc.gṛhinyāmgṛhinyoḥgṛhinīṣu
Voc.gṛhinigṛhinyaugṛhinyaḥ


n.sg.du.pl.
Nom.gṛhigṛhiṇīgṛhīṇi
Gen.gṛhiṇaḥgṛhiṇoḥgṛhiṇām
Dat.gṛhiṇegṛhibhyāmgṛhibhyaḥ
Instr.gṛhiṇāgṛhibhyāmgṛhibhiḥ
Acc.gṛhigṛhiṇīgṛhīṇi
Abl.gṛhiṇaḥgṛhibhyāmgṛhibhyaḥ
Loc.gṛhiṇigṛhiṇoḥgṛhiṣu
Voc.gṛhin, gṛhigṛhiṇīgṛhīṇi




существительное, м.р.

sg.du.pl.
Nom.gṛhīgṛhiṇaugṛhiṇaḥ
Gen.gṛhiṇaḥgṛhiṇoḥgṛhiṇām
Dat.gṛhiṇegṛhibhyāmgṛhibhyaḥ
Instr.gṛhiṇāgṛhibhyāmgṛhibhiḥ
Acc.gṛhiṇamgṛhiṇaugṛhiṇaḥ
Abl.gṛhiṇaḥgṛhibhyāmgṛhibhyaḥ
Loc.gṛhiṇigṛhiṇoḥgṛhiṣu
Voc.gṛhingṛhiṇaugṛhiṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

 गृहिन् [ gṛhin ] [ gṛhí n m. f. n. possessing a house Lit. TS. v , 5 , 2 , 2

  [ gṛhin m. the master of a house , householder , Gṛiha-stha Lit. Mn. Lit. Yājñ. Lit. VarBṛS. Lit. BhP. (gen. pl. [ °hīṇām for [ °hiṇām ] , Lit. x , 8 , 4)

  [ gṛhiṇī f. the mistress of a house , wife ( Lit. RTL. p.397) Lit. Śak. iv , 18 f. Lit. Ragh. Lit. Kum. Lit. Pañcat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,