Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इष्टव्रत

इष्टव्रत /iṣṭa-vrata/ соответствующий желанию; желанный

Adj., m./n./f.

m.sg.du.pl.
Nom.iṣṭavrataḥiṣṭavratauiṣṭavratāḥ
Gen.iṣṭavratasyaiṣṭavratayoḥiṣṭavratānām
Dat.iṣṭavratāyaiṣṭavratābhyāmiṣṭavratebhyaḥ
Instr.iṣṭavratenaiṣṭavratābhyāmiṣṭavrataiḥ
Acc.iṣṭavratamiṣṭavratauiṣṭavratān
Abl.iṣṭavratātiṣṭavratābhyāmiṣṭavratebhyaḥ
Loc.iṣṭavrateiṣṭavratayoḥiṣṭavrateṣu
Voc.iṣṭavrataiṣṭavratauiṣṭavratāḥ


f.sg.du.pl.
Nom.iṣṭavratāiṣṭavrateiṣṭavratāḥ
Gen.iṣṭavratāyāḥiṣṭavratayoḥiṣṭavratānām
Dat.iṣṭavratāyaiiṣṭavratābhyāmiṣṭavratābhyaḥ
Instr.iṣṭavratayāiṣṭavratābhyāmiṣṭavratābhiḥ
Acc.iṣṭavratāmiṣṭavrateiṣṭavratāḥ
Abl.iṣṭavratāyāḥiṣṭavratābhyāmiṣṭavratābhyaḥ
Loc.iṣṭavratāyāmiṣṭavratayoḥiṣṭavratāsu
Voc.iṣṭavrateiṣṭavrateiṣṭavratāḥ


n.sg.du.pl.
Nom.iṣṭavratamiṣṭavrateiṣṭavratāni
Gen.iṣṭavratasyaiṣṭavratayoḥiṣṭavratānām
Dat.iṣṭavratāyaiṣṭavratābhyāmiṣṭavratebhyaḥ
Instr.iṣṭavratenaiṣṭavratābhyāmiṣṭavrataiḥ
Acc.iṣṭavratamiṣṭavrateiṣṭavratāni
Abl.iṣṭavratātiṣṭavratābhyāmiṣṭavratebhyaḥ
Loc.iṣṭavrateiṣṭavratayoḥiṣṭavrateṣu
Voc.iṣṭavrataiṣṭavrateiṣṭavratāni





Monier-Williams Sanskrit-English Dictionary

  इष्टव्रत [ iṣṭavrata ] [ iṣṭá-vrata ] m. f. n. that by which good ( [ iṣṭa ] ) works ( [ vrata ] ) succeed ( ( Lit. Sāy. ) ) Lit. RV. iii , 59 , 9. Lit. TS. ( 1321,1 )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,