Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समान्त

समान्त /samānta/ (/samā + anta/) m. конец года

существительное, м.р.

sg.du.pl.
Nom.samāntaḥsamāntausamāntāḥ
Gen.samāntasyasamāntayoḥsamāntānām
Dat.samāntāyasamāntābhyāmsamāntebhyaḥ
Instr.samāntenasamāntābhyāmsamāntaiḥ
Acc.samāntamsamāntausamāntān
Abl.samāntātsamāntābhyāmsamāntebhyaḥ
Loc.samāntesamāntayoḥsamānteṣu
Voc.samāntasamāntausamāntāḥ



Monier-Williams Sanskrit-English Dictionary
---

  समान्त [ samānta ] [ sámānta ] ( [ °mān° ] ) m. ( for 1. [ samān ] see under 2. [ sama ] , col.1) the end of a year Lit. ib. iv , 26. -2.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,