Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यात्रिक

यात्रिक /yātrika/
1.
1) походный
2) достаточный для пропитания
2. m. путешественник, странник; паломник
3. n. провизия на дорогу

Adj., m./n./f.

m.sg.du.pl.
Nom.yātrikaḥyātrikauyātrikāḥ
Gen.yātrikasyayātrikayoḥyātrikāṇām
Dat.yātrikāyayātrikābhyāmyātrikebhyaḥ
Instr.yātrikeṇayātrikābhyāmyātrikaiḥ
Acc.yātrikamyātrikauyātrikān
Abl.yātrikātyātrikābhyāmyātrikebhyaḥ
Loc.yātrikeyātrikayoḥyātrikeṣu
Voc.yātrikayātrikauyātrikāḥ


f.sg.du.pl.
Nom.yātrikāyātrikeyātrikāḥ
Gen.yātrikāyāḥyātrikayoḥyātrikāṇām
Dat.yātrikāyaiyātrikābhyāmyātrikābhyaḥ
Instr.yātrikayāyātrikābhyāmyātrikābhiḥ
Acc.yātrikāmyātrikeyātrikāḥ
Abl.yātrikāyāḥyātrikābhyāmyātrikābhyaḥ
Loc.yātrikāyāmyātrikayoḥyātrikāsu
Voc.yātrikeyātrikeyātrikāḥ


n.sg.du.pl.
Nom.yātrikamyātrikeyātrikāṇi
Gen.yātrikasyayātrikayoḥyātrikāṇām
Dat.yātrikāyayātrikābhyāmyātrikebhyaḥ
Instr.yātrikeṇayātrikābhyāmyātrikaiḥ
Acc.yātrikamyātrikeyātrikāṇi
Abl.yātrikātyātrikābhyāmyātrikebhyaḥ
Loc.yātrikeyātrikayoḥyātrikeṣu
Voc.yātrikayātrikeyātrikāṇi




существительное, м.р.

sg.du.pl.
Nom.yātrikaḥyātrikauyātrikāḥ
Gen.yātrikasyayātrikayoḥyātrikāṇām
Dat.yātrikāyayātrikābhyāmyātrikebhyaḥ
Instr.yātrikeṇayātrikābhyāmyātrikaiḥ
Acc.yātrikamyātrikauyātrikān
Abl.yātrikātyātrikābhyāmyātrikebhyaḥ
Loc.yātrikeyātrikayoḥyātrikeṣu
Voc.yātrikayātrikauyātrikāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yātrikamyātrikeyātrikāṇi
Gen.yātrikasyayātrikayoḥyātrikāṇām
Dat.yātrikāyayātrikābhyāmyātrikebhyaḥ
Instr.yātrikeṇayātrikābhyāmyātrikaiḥ
Acc.yātrikamyātrikeyātrikāṇi
Abl.yātrikātyātrikābhyāmyātrikebhyaḥ
Loc.yātrikeyātrikayoḥyātrikeṣu
Voc.yātrikayātrikeyātrikāṇi



Monier-Williams Sanskrit-English Dictionary
---

 यात्रिक [ yātrika ] [ yātrika ] m. f. n. relating to a march or campaign Lit. Mn. vii , 184

  relating to the support of life , requisite for subsistence Lit. ib. vi , 27

  customary , usual Lit. W.

  [ yātrika ] m. a traveller , pilgrim Lit. ib.

  n. a march , expedition , campaign Lit. MBh.

  provisions for a march , supplies Lit. MW.

  N. of a partic. class of astrological works ( cf. [ yātrā ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,