Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषिरता

सुषिरता /suṣiratā/ (/su + stratā/) f. пустота

sg.du.pl.
Nom.suṣiratāsuṣiratesuṣiratāḥ
Gen.suṣiratāyāḥsuṣiratayoḥsuṣiratānām
Dat.suṣiratāyaisuṣiratābhyāmsuṣiratābhyaḥ
Instr.suṣiratayāsuṣiratābhyāmsuṣiratābhiḥ
Acc.suṣiratāmsuṣiratesuṣiratāḥ
Abl.suṣiratāyāḥsuṣiratābhyāmsuṣiratābhyaḥ
Loc.suṣiratāyāmsuṣiratayoḥsuṣiratāsu
Voc.suṣiratesuṣiratesuṣiratāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुषिरता [ suṣiratā ] [ suṣira-tā ] f. ( Lit. Rājat.) the being hollow , hollowness.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,