Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धिषण

धिषण /dhiṣaṇa/
1. умный, понятливый
2. m. nom. pr. см. बृहस्पति

Adj., m./n./f.

m.sg.du.pl.
Nom.dhiṣaṇaḥdhiṣaṇaudhiṣaṇāḥ
Gen.dhiṣaṇasyadhiṣaṇayoḥdhiṣaṇānām
Dat.dhiṣaṇāyadhiṣaṇābhyāmdhiṣaṇebhyaḥ
Instr.dhiṣaṇenadhiṣaṇābhyāmdhiṣaṇaiḥ
Acc.dhiṣaṇamdhiṣaṇaudhiṣaṇān
Abl.dhiṣaṇātdhiṣaṇābhyāmdhiṣaṇebhyaḥ
Loc.dhiṣaṇedhiṣaṇayoḥdhiṣaṇeṣu
Voc.dhiṣaṇadhiṣaṇaudhiṣaṇāḥ


f.sg.du.pl.
Nom.dhiṣaṇādhiṣaṇedhiṣaṇāḥ
Gen.dhiṣaṇāyāḥdhiṣaṇayoḥdhiṣaṇānām
Dat.dhiṣaṇāyaidhiṣaṇābhyāmdhiṣaṇābhyaḥ
Instr.dhiṣaṇayādhiṣaṇābhyāmdhiṣaṇābhiḥ
Acc.dhiṣaṇāmdhiṣaṇedhiṣaṇāḥ
Abl.dhiṣaṇāyāḥdhiṣaṇābhyāmdhiṣaṇābhyaḥ
Loc.dhiṣaṇāyāmdhiṣaṇayoḥdhiṣaṇāsu
Voc.dhiṣaṇedhiṣaṇedhiṣaṇāḥ


n.sg.du.pl.
Nom.dhiṣaṇamdhiṣaṇedhiṣaṇāni
Gen.dhiṣaṇasyadhiṣaṇayoḥdhiṣaṇānām
Dat.dhiṣaṇāyadhiṣaṇābhyāmdhiṣaṇebhyaḥ
Instr.dhiṣaṇenadhiṣaṇābhyāmdhiṣaṇaiḥ
Acc.dhiṣaṇamdhiṣaṇedhiṣaṇāni
Abl.dhiṣaṇātdhiṣaṇābhyāmdhiṣaṇebhyaḥ
Loc.dhiṣaṇedhiṣaṇayoḥdhiṣaṇeṣu
Voc.dhiṣaṇadhiṣaṇedhiṣaṇāni




существительное, м.р.

sg.du.pl.
Nom.dhiṣaṇaḥdhiṣaṇaudhiṣaṇāḥ
Gen.dhiṣaṇasyadhiṣaṇayoḥdhiṣaṇānām
Dat.dhiṣaṇāyadhiṣaṇābhyāmdhiṣaṇebhyaḥ
Instr.dhiṣaṇenadhiṣaṇābhyāmdhiṣaṇaiḥ
Acc.dhiṣaṇamdhiṣaṇaudhiṣaṇān
Abl.dhiṣaṇātdhiṣaṇābhyāmdhiṣaṇebhyaḥ
Loc.dhiṣaṇedhiṣaṇayoḥdhiṣaṇeṣu
Voc.dhiṣaṇadhiṣaṇaudhiṣaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

 धिषण [ dhiṣaṇa ] [ dhiṣáṇa ] m. f. n. intelligent , wise Lit. Hcat.

  [ dhiṣaṇa ] m. N. of an evil being Lit. AV. ii , 14 , 1

  of Bṛihas-pati (the regent of the planet Jupiter , also [ °ṇādhipa ] Lit. MatsyaP.) Lit. Hcar.

  of the planet Jupiter itself. Lit. L.

  of a Nārāyaṇa Lit. Cat.

  of an astronomer Lit. L.

  of a writer on Tājaka works. Lit. Cat.

  any Guru or spiritual preceptor Lit. W.

  [ dhiṣaṇā ] f. a sort of Soma-vessel , a cup , goblet , bowl fig. the Soma juice itself and its effects Lit. RV. (du. the two bowls or worlds i.e. heaven and earth ; pl. heaven , earth and the intermediate atmosphere Lit. ib.)

  [ dhiṣaṇa ] m. knowledge , intelligence ( generally ifc.) Lit. VarBṛS. civ , 29 Lit. BhP. ( cf. [ agādha- ] ( add. ) , [ bodha- ] , [ viśuddha- ] )

  speech , praise , hymn Lit. L.

  dwelling-place , abode , seat Lit. BhP.

  N. of a deity presiding over wealth and gain ( also in pl.) Lit. RV. Lit. MBh.

  of the wife of Havir-dāna and daughter of Agni Lit. Hariv. Lit. VP.

  of the wife of Kṛiśâśva and mother of Veda-śira , Devala , Vayuna and Manu Lit. BhP.

  n. understanding , intellect Lit. BhP. viii , 5 , 39.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,