Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भट्टारकवार

भट्टारकवार /bhaṭṭāraka-vāra/ m. воскресенье (букв. день великого властелина — m. е. солнца)

существительное, м.р.

sg.du.pl.
Nom.bhaṭṭārakavāraḥbhaṭṭārakavāraubhaṭṭārakavārāḥ
Gen.bhaṭṭārakavārasyabhaṭṭārakavārayoḥbhaṭṭārakavārāṇām
Dat.bhaṭṭārakavārāyabhaṭṭārakavārābhyāmbhaṭṭārakavārebhyaḥ
Instr.bhaṭṭārakavāreṇabhaṭṭārakavārābhyāmbhaṭṭārakavāraiḥ
Acc.bhaṭṭārakavārambhaṭṭārakavāraubhaṭṭārakavārān
Abl.bhaṭṭārakavārātbhaṭṭārakavārābhyāmbhaṭṭārakavārebhyaḥ
Loc.bhaṭṭārakavārebhaṭṭārakavārayoḥbhaṭṭārakavāreṣu
Voc.bhaṭṭārakavārabhaṭṭārakavāraubhaṭṭārakavārāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भट्टारकवार [ bhaṭṭārakavāra ] [ bhaṭṭāraka-vāra ] m. " day of the great lord i.e. the sun " , Sunday Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,