Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वष्टि

वष्टि /vaṣṭi/ жадный, алчный

Adj., m./n./f.

m.sg.du.pl.
Nom.vaṣṭiḥvaṣṭīvaṣṭayaḥ
Gen.vaṣṭeḥvaṣṭyoḥvaṣṭīnām
Dat.vaṣṭayevaṣṭibhyāmvaṣṭibhyaḥ
Instr.vaṣṭināvaṣṭibhyāmvaṣṭibhiḥ
Acc.vaṣṭimvaṣṭīvaṣṭīn
Abl.vaṣṭeḥvaṣṭibhyāmvaṣṭibhyaḥ
Loc.vaṣṭauvaṣṭyoḥvaṣṭiṣu
Voc.vaṣṭevaṣṭīvaṣṭayaḥ


f.sg.du.pl.
Nom.vaṣṭi_āvaṣṭi_evaṣṭi_āḥ
Gen.vaṣṭi_āyāḥvaṣṭi_ayoḥvaṣṭi_ānām
Dat.vaṣṭi_āyaivaṣṭi_ābhyāmvaṣṭi_ābhyaḥ
Instr.vaṣṭi_ayāvaṣṭi_ābhyāmvaṣṭi_ābhiḥ
Acc.vaṣṭi_āmvaṣṭi_evaṣṭi_āḥ
Abl.vaṣṭi_āyāḥvaṣṭi_ābhyāmvaṣṭi_ābhyaḥ
Loc.vaṣṭi_āyāmvaṣṭi_ayoḥvaṣṭi_āsu
Voc.vaṣṭi_evaṣṭi_evaṣṭi_āḥ


n.sg.du.pl.
Nom.vaṣṭivaṣṭinīvaṣṭīni
Gen.vaṣṭinaḥvaṣṭinoḥvaṣṭīnām
Dat.vaṣṭinevaṣṭibhyāmvaṣṭibhyaḥ
Instr.vaṣṭināvaṣṭibhyāmvaṣṭibhiḥ
Acc.vaṣṭivaṣṭinīvaṣṭīni
Abl.vaṣṭinaḥvaṣṭibhyāmvaṣṭibhyaḥ
Loc.vaṣṭinivaṣṭinoḥvaṣṭiṣu
Voc.vaṣṭivaṣṭinīvaṣṭīni





Monier-Williams Sanskrit-English Dictionary
---

 वष्टि [ vaṣṭi ] [ vaṣṭi ] m. f. n. ( fr. √ [ vaś ] ) eager , desirous Lit. RV. v , 79 , 5.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,