Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चान्द्र

चान्द्र /cāndra/ лунный

Adj., m./n./f.

m.sg.du.pl.
Nom.cāndraḥcāndraucāndrāḥ
Gen.cāndrasyacāndrayoḥcāndrāṇām
Dat.cāndrāyacāndrābhyāmcāndrebhyaḥ
Instr.cāndreṇacāndrābhyāmcāndraiḥ
Acc.cāndramcāndraucāndrān
Abl.cāndrātcāndrābhyāmcāndrebhyaḥ
Loc.cāndrecāndrayoḥcāndreṣu
Voc.cāndracāndraucāndrāḥ


f.sg.du.pl.
Nom.cāndrīcāndryaucāndryaḥ
Gen.cāndryāḥcāndryoḥcāndrīṇām
Dat.cāndryaicāndrībhyāmcāndrībhyaḥ
Instr.cāndryācāndrībhyāmcāndrībhiḥ
Acc.cāndrīmcāndryaucāndrīḥ
Abl.cāndryāḥcāndrībhyāmcāndrībhyaḥ
Loc.cāndryāmcāndryoḥcāndrīṣu
Voc.cāndricāndryaucāndryaḥ


n.sg.du.pl.
Nom.cāndramcāndrecāndrāṇi
Gen.cāndrasyacāndrayoḥcāndrāṇām
Dat.cāndrāyacāndrābhyāmcāndrebhyaḥ
Instr.cāndreṇacāndrābhyāmcāndraiḥ
Acc.cāndramcāndrecāndrāṇi
Abl.cāndrātcāndrābhyāmcāndrebhyaḥ
Loc.cāndrecāndrayoḥcāndreṣu
Voc.cāndracāndrecāndrāṇi





Monier-Williams Sanskrit-English Dictionary
---

चान्द्र [ cāndra ] [ cāndra m. f. n. ( fr. [ candrá ] ) lunar Lit. Jyot. Lit. VarBṛS. Lit. Sūryas. Lit. Kathās.

composed by Candra , Lit. Prauḍh.

[ cāndra m. a lunar month ( cf. [ gauṇa ] , [ mukhya ] ) Lit. L.

the light half of a month Lit. W.

the moon-stone Lit. L.

a pupil of the grammarian Candra Lit. Siddh. on Lit. Pāṇ. 3-2 , 26 and vii , 2 , 10 Lit. Prauḍh. Lit. Vop. Sch.

n. ( scil. [ vrata ] ) the penance Cāndrāyaṇa ( q.v.) , Lit. Prāyaśc.

scil. [ ahan ] ) Monday Lit. Vishṇ. lxxviii , 2

[ cāndrī f. moonlight Lit. L.

[ cāndra n. a kind of Solanum Lit. L.

Serratula anthelminthica Lit. L.

N. of a princess Lit. Rājat. vii , 1503.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,