Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमर्दन

विमर्दन /vimardana/
1.
1) давящий, раздавливающий
2) уничтожающий
2. n.
1) раздавливание
2) уничтожение

Adj., m./n./f.

m.sg.du.pl.
Nom.vimardanaḥvimardanauvimardanāḥ
Gen.vimardanasyavimardanayoḥvimardanānām
Dat.vimardanāyavimardanābhyāmvimardanebhyaḥ
Instr.vimardanenavimardanābhyāmvimardanaiḥ
Acc.vimardanamvimardanauvimardanān
Abl.vimardanātvimardanābhyāmvimardanebhyaḥ
Loc.vimardanevimardanayoḥvimardaneṣu
Voc.vimardanavimardanauvimardanāḥ


f.sg.du.pl.
Nom.vimardanāvimardanevimardanāḥ
Gen.vimardanāyāḥvimardanayoḥvimardanānām
Dat.vimardanāyaivimardanābhyāmvimardanābhyaḥ
Instr.vimardanayāvimardanābhyāmvimardanābhiḥ
Acc.vimardanāmvimardanevimardanāḥ
Abl.vimardanāyāḥvimardanābhyāmvimardanābhyaḥ
Loc.vimardanāyāmvimardanayoḥvimardanāsu
Voc.vimardanevimardanevimardanāḥ


n.sg.du.pl.
Nom.vimardanamvimardanevimardanāni
Gen.vimardanasyavimardanayoḥvimardanānām
Dat.vimardanāyavimardanābhyāmvimardanebhyaḥ
Instr.vimardanenavimardanābhyāmvimardanaiḥ
Acc.vimardanamvimardanevimardanāni
Abl.vimardanātvimardanābhyāmvimardanebhyaḥ
Loc.vimardanevimardanayoḥvimardaneṣu
Voc.vimardanavimardanevimardanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vimardanamvimardanevimardanāni
Gen.vimardanasyavimardanayoḥvimardanānām
Dat.vimardanāyavimardanābhyāmvimardanebhyaḥ
Instr.vimardanenavimardanābhyāmvimardanaiḥ
Acc.vimardanamvimardanevimardanāni
Abl.vimardanātvimardanābhyāmvimardanebhyaḥ
Loc.vimardanevimardanayoḥvimardaneṣu
Voc.vimardanavimardanevimardanāni



Monier-Williams Sanskrit-English Dictionary

---

  विमर्दन [ vimardana ] [ vi-mardana ] m. f. n. pressing , squeezing Lit. Sāh.

   crushing , destroying Lit. MBh. Lit. R.

   [ vimardana ] m. fragrance , perfume Lit. Gal.

   N. of a Rākshasa Lit. R.

   of a prince of the Vidyādharas Lit. Kathās.

   n. ( and f ( [ ā ] ) .) the act of rubbing or grinding , or pounding or crushing Lit. Gaut. Lit. Āpast.

   n. hostile encounter , fight , battle , war Lit. Prab. Lit. BhP.

   devastation , destruction Lit. MBh.

   the trituration of perfumes Lit. W.

   an eclipse Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,