Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रवण

श्रवण II /śravaṇa/
1. хромой
2. m. назв. 20-го или 25-го лунного дома, состоящего из трёх звёзд

Adj., m./n./f.

m.sg.du.pl.
Nom.śravaṇaḥśravaṇauśravaṇāḥ
Gen.śravaṇasyaśravaṇayoḥśravaṇānām
Dat.śravaṇāyaśravaṇābhyāmśravaṇebhyaḥ
Instr.śravaṇenaśravaṇābhyāmśravaṇaiḥ
Acc.śravaṇamśravaṇauśravaṇān
Abl.śravaṇātśravaṇābhyāmśravaṇebhyaḥ
Loc.śravaṇeśravaṇayoḥśravaṇeṣu
Voc.śravaṇaśravaṇauśravaṇāḥ


f.sg.du.pl.
Nom.śravaṇāśravaṇeśravaṇāḥ
Gen.śravaṇāyāḥśravaṇayoḥśravaṇānām
Dat.śravaṇāyaiśravaṇābhyāmśravaṇābhyaḥ
Instr.śravaṇayāśravaṇābhyāmśravaṇābhiḥ
Acc.śravaṇāmśravaṇeśravaṇāḥ
Abl.śravaṇāyāḥśravaṇābhyāmśravaṇābhyaḥ
Loc.śravaṇāyāmśravaṇayoḥśravaṇāsu
Voc.śravaṇeśravaṇeśravaṇāḥ


n.sg.du.pl.
Nom.śravaṇamśravaṇeśravaṇāni
Gen.śravaṇasyaśravaṇayoḥśravaṇānām
Dat.śravaṇāyaśravaṇābhyāmśravaṇebhyaḥ
Instr.śravaṇenaśravaṇābhyāmśravaṇaiḥ
Acc.śravaṇamśravaṇeśravaṇāni
Abl.śravaṇātśravaṇābhyāmśravaṇebhyaḥ
Loc.śravaṇeśravaṇayoḥśravaṇeṣu
Voc.śravaṇaśravaṇeśravaṇāni




существительное, м.р.

sg.du.pl.
Nom.śravaṇaḥśravaṇauśravaṇāḥ
Gen.śravaṇasyaśravaṇayoḥśravaṇānām
Dat.śravaṇāyaśravaṇābhyāmśravaṇebhyaḥ
Instr.śravaṇenaśravaṇābhyāmśravaṇaiḥ
Acc.śravaṇamśravaṇauśravaṇān
Abl.śravaṇātśravaṇābhyāmśravaṇebhyaḥ
Loc.śravaṇeśravaṇayoḥśravaṇeṣu
Voc.śravaṇaśravaṇauśravaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

श्रवण [ śravaṇa ] [ śrávaṇa ]2 m. f. n. ( fr. √ 2. [ śru ] ; for 1. [ śravaṇa ] see p.1096 ; cf. [ sravaṇa ] ) limping , lame Lit. KātyŚr.

[ śravaṇa ] m. N. of the 20th (or 23rd) Nakshatra ( presided over by Vishṇu , and containing the three stars , 1 , 2 , and 3 Aquilae , supposed to represent three footsteps ; cf. [ tri-vikrama ] ) Lit. AV. Lit. GṛS. Lit. MBh.

a sort of disease (= [ śroṇa ] ) Lit. MW.

N. of a son of Naraka Lit. BhP.

( with [ bhaṭṭa ] ) N. of a teacher Lit. Cat.

[ śravaṇā ] f. see below

[ śravaṇa ] n. = [ śravaṇā-karman ] Lit. ŚāṅkhGṛ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,