Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वयःस्थ

वयःस्थ /vayaḥ-stha/
1) взрослый
2) сильный

Adj., m./n./f.

m.sg.du.pl.
Nom.vayaḥsthaḥvayaḥsthauvayaḥsthāḥ
Gen.vayaḥsthasyavayaḥsthayoḥvayaḥsthānām
Dat.vayaḥsthāyavayaḥsthābhyāmvayaḥsthebhyaḥ
Instr.vayaḥsthenavayaḥsthābhyāmvayaḥsthaiḥ
Acc.vayaḥsthamvayaḥsthauvayaḥsthān
Abl.vayaḥsthātvayaḥsthābhyāmvayaḥsthebhyaḥ
Loc.vayaḥsthevayaḥsthayoḥvayaḥstheṣu
Voc.vayaḥsthavayaḥsthauvayaḥsthāḥ


f.sg.du.pl.
Nom.vayaḥsthāvayaḥsthevayaḥsthāḥ
Gen.vayaḥsthāyāḥvayaḥsthayoḥvayaḥsthānām
Dat.vayaḥsthāyaivayaḥsthābhyāmvayaḥsthābhyaḥ
Instr.vayaḥsthayāvayaḥsthābhyāmvayaḥsthābhiḥ
Acc.vayaḥsthāmvayaḥsthevayaḥsthāḥ
Abl.vayaḥsthāyāḥvayaḥsthābhyāmvayaḥsthābhyaḥ
Loc.vayaḥsthāyāmvayaḥsthayoḥvayaḥsthāsu
Voc.vayaḥsthevayaḥsthevayaḥsthāḥ


n.sg.du.pl.
Nom.vayaḥsthamvayaḥsthevayaḥsthāni
Gen.vayaḥsthasyavayaḥsthayoḥvayaḥsthānām
Dat.vayaḥsthāyavayaḥsthābhyāmvayaḥsthebhyaḥ
Instr.vayaḥsthenavayaḥsthābhyāmvayaḥsthaiḥ
Acc.vayaḥsthamvayaḥsthevayaḥsthāni
Abl.vayaḥsthātvayaḥsthābhyāmvayaḥsthebhyaḥ
Loc.vayaḥsthevayaḥsthayoḥvayaḥstheṣu
Voc.vayaḥsthavayaḥsthevayaḥsthāni





Monier-Williams Sanskrit-English Dictionary
---

  वयःस्थ [ vayaḥstha ] [ vayaḥ-stha ] m. f. n. being in the bloom of age , grown up , full-grown , strong , vigorous Lit. MBh. Lit. R. : aged , old Lit. MBh.

   nourishing (as flesh) Lit. Vāgbh.

   [ vayaḥstha ] m. a contemporary , associate , friend Lit. W.

   [ vayaḥsthā ] f. a female friend or companion Lit. L.

   [ vayaḥstha ] m. N. of various plants Lit. Suśr. Lit. Car. (accord. to Lit. L. Emblica Officinalis ; Terminalia Chebula or Citrina ; Cocculus Cordifolius ; Bombax Heptaphyllum ; = [ atyamla-parṇī ] , [ kākolī ] , [ kṣīra-kākolī ] , and [ brāhmī ] )

   small cardamoms Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,