Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुकण्ठ

सुकण्ठ /su-kaṇṭha/ bah. сладкоголосый

Adj., m./n./f.

m.sg.du.pl.
Nom.sukaṇṭhaḥsukaṇṭhausukaṇṭhāḥ
Gen.sukaṇṭhasyasukaṇṭhayoḥsukaṇṭhānām
Dat.sukaṇṭhāyasukaṇṭhābhyāmsukaṇṭhebhyaḥ
Instr.sukaṇṭhenasukaṇṭhābhyāmsukaṇṭhaiḥ
Acc.sukaṇṭhamsukaṇṭhausukaṇṭhān
Abl.sukaṇṭhātsukaṇṭhābhyāmsukaṇṭhebhyaḥ
Loc.sukaṇṭhesukaṇṭhayoḥsukaṇṭheṣu
Voc.sukaṇṭhasukaṇṭhausukaṇṭhāḥ


f.sg.du.pl.
Nom.sukaṇṭhīsukaṇṭhyausukaṇṭhyaḥ
Gen.sukaṇṭhyāḥsukaṇṭhyoḥsukaṇṭhīnām
Dat.sukaṇṭhyaisukaṇṭhībhyāmsukaṇṭhībhyaḥ
Instr.sukaṇṭhyāsukaṇṭhībhyāmsukaṇṭhībhiḥ
Acc.sukaṇṭhīmsukaṇṭhyausukaṇṭhīḥ
Abl.sukaṇṭhyāḥsukaṇṭhībhyāmsukaṇṭhībhyaḥ
Loc.sukaṇṭhyāmsukaṇṭhyoḥsukaṇṭhīṣu
Voc.sukaṇṭhisukaṇṭhyausukaṇṭhyaḥ


n.sg.du.pl.
Nom.sukaṇṭhamsukaṇṭhesukaṇṭhāni
Gen.sukaṇṭhasyasukaṇṭhayoḥsukaṇṭhānām
Dat.sukaṇṭhāyasukaṇṭhābhyāmsukaṇṭhebhyaḥ
Instr.sukaṇṭhenasukaṇṭhābhyāmsukaṇṭhaiḥ
Acc.sukaṇṭhamsukaṇṭhesukaṇṭhāni
Abl.sukaṇṭhātsukaṇṭhābhyāmsukaṇṭhebhyaḥ
Loc.sukaṇṭhesukaṇṭhayoḥsukaṇṭheṣu
Voc.sukaṇṭhasukaṇṭhesukaṇṭhāni





Monier-Williams Sanskrit-English Dictionary

---

  सुकण्ठ [ sukaṇṭha ] [ sú-kaṇṭha ] m. f. n. sweet-voiced Lit. BhP.

   [ sukaṇṭha ] m. N. of a singer Lit. Cat.

   [ sukaṇṭhī ] f. the female or Indian cuckoo Lit. L.

   [ sukaṇṭha ] m. N. of an Apsaras Lit. Bālar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,