Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नाभिमान

नाभिमान /nābhimāna/ m. отсутствие гордости, смирение, послушание

существительное, м.р.

sg.du.pl.
Nom.nābhimānaḥnābhimānaunābhimānāḥ
Gen.nābhimānasyanābhimānayoḥnābhimānānām
Dat.nābhimānāyanābhimānābhyāmnābhimānebhyaḥ
Instr.nābhimānenanābhimānābhyāmnābhimānaiḥ
Acc.nābhimānamnābhimānaunābhimānān
Abl.nābhimānātnābhimānābhyāmnābhimānebhyaḥ
Loc.nābhimānenābhimānayoḥnābhimāneṣu
Voc.nābhimānanābhimānaunābhimānāḥ



Monier-Williams Sanskrit-English Dictionary
---

  नाभिमान [ nābhimāna ] [ nābhimāna ] m. absence of pride , modesty , humbleness Lit. MBh. (v.l. [ an-abh ] ) Lit. Mālav.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,