Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्ययधातु

प्रत्ययधातु /pratyaya-dhātu/ m. грам. отымённая глагольная основа, деноминатйв

существительное, м.р.

sg.du.pl.
Nom.pratyayadhātuḥpratyayadhātūpratyayadhātavaḥ
Gen.pratyayadhātoḥpratyayadhātvoḥpratyayadhātūnām
Dat.pratyayadhātavepratyayadhātubhyāmpratyayadhātubhyaḥ
Instr.pratyayadhātunāpratyayadhātubhyāmpratyayadhātubhiḥ
Acc.pratyayadhātumpratyayadhātūpratyayadhātūn
Abl.pratyayadhātoḥpratyayadhātubhyāmpratyayadhātubhyaḥ
Loc.pratyayadhātaupratyayadhātvoḥpratyayadhātuṣu
Voc.pratyayadhātopratyayadhātūpratyayadhātavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्ययधातु [ pratyayadhātu ] [ pratyaya--dhātu ] m. the stem of a nominal verb Lit. Pat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,