Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सदश्व

सदश्व /sad-aśva/
1. m. хорошая лошадь, добрый конь
2. /sadaśva/ bah. имеющий хороших лошадей или добрых коней

существительное, м.р.

sg.du.pl.
Nom.sadaśvaḥsadaśvausadaśvāḥ
Gen.sadaśvasyasadaśvayoḥsadaśvānām
Dat.sadaśvāyasadaśvābhyāmsadaśvebhyaḥ
Instr.sadaśvenasadaśvābhyāmsadaśvaiḥ
Acc.sadaśvamsadaśvausadaśvān
Abl.sadaśvātsadaśvābhyāmsadaśvebhyaḥ
Loc.sadaśvesadaśvayoḥsadaśveṣu
Voc.sadaśvasadaśvausadaśvāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.sadaśvaḥsadaśvausadaśvāḥ
Gen.sadaśvasyasadaśvayoḥsadaśvānām
Dat.sadaśvāyasadaśvābhyāmsadaśvebhyaḥ
Instr.sadaśvenasadaśvābhyāmsadaśvaiḥ
Acc.sadaśvamsadaśvausadaśvān
Abl.sadaśvātsadaśvābhyāmsadaśvebhyaḥ
Loc.sadaśvesadaśvayoḥsadaśveṣu
Voc.sadaśvasadaśvausadaśvāḥ


f.sg.du.pl.
Nom.sadaśvāsadaśvesadaśvāḥ
Gen.sadaśvāyāḥsadaśvayoḥsadaśvānām
Dat.sadaśvāyaisadaśvābhyāmsadaśvābhyaḥ
Instr.sadaśvayāsadaśvābhyāmsadaśvābhiḥ
Acc.sadaśvāmsadaśvesadaśvāḥ
Abl.sadaśvāyāḥsadaśvābhyāmsadaśvābhyaḥ
Loc.sadaśvāyāmsadaśvayoḥsadaśvāsu
Voc.sadaśvesadaśvesadaśvāḥ


n.sg.du.pl.
Nom.sadaśvamsadaśvesadaśvāni
Gen.sadaśvasyasadaśvayoḥsadaśvānām
Dat.sadaśvāyasadaśvābhyāmsadaśvebhyaḥ
Instr.sadaśvenasadaśvābhyāmsadaśvaiḥ
Acc.sadaśvamsadaśvesadaśvāni
Abl.sadaśvātsadaśvābhyāmsadaśvebhyaḥ
Loc.sadaśvesadaśvayoḥsadaśveṣu
Voc.sadaśvasadaśvesadaśvāni





Monier-Williams Sanskrit-English Dictionary
---

  सदश्व [ sadaśva ] [ sad-aśva ] m. a good horse Lit. KaṭhUp. Lit. MBh. Lit. Hariv.

   [ sadaśva ] m. f. n. possessing good horse Lit. RV.

   drawn by good horse Lit. BhP.

   m. N. of a son of Samara Lit. Hariv. Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,