Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदीर्घ

सुदीर्घ /su-dīrgha/
1) очень долгий
2) подробный, обстоятельный

Adj., m./n./f.

m.sg.du.pl.
Nom.sudīrghaḥsudīrghausudīrghāḥ
Gen.sudīrghasyasudīrghayoḥsudīrghāṇām
Dat.sudīrghāyasudīrghābhyāmsudīrghebhyaḥ
Instr.sudīrgheṇasudīrghābhyāmsudīrghaiḥ
Acc.sudīrghamsudīrghausudīrghān
Abl.sudīrghātsudīrghābhyāmsudīrghebhyaḥ
Loc.sudīrghesudīrghayoḥsudīrgheṣu
Voc.sudīrghasudīrghausudīrghāḥ


f.sg.du.pl.
Nom.sudīrghāsudīrghesudīrghāḥ
Gen.sudīrghāyāḥsudīrghayoḥsudīrghāṇām
Dat.sudīrghāyaisudīrghābhyāmsudīrghābhyaḥ
Instr.sudīrghayāsudīrghābhyāmsudīrghābhiḥ
Acc.sudīrghāmsudīrghesudīrghāḥ
Abl.sudīrghāyāḥsudīrghābhyāmsudīrghābhyaḥ
Loc.sudīrghāyāmsudīrghayoḥsudīrghāsu
Voc.sudīrghesudīrghesudīrghāḥ


n.sg.du.pl.
Nom.sudīrghamsudīrghesudīrghāṇi
Gen.sudīrghasyasudīrghayoḥsudīrghāṇām
Dat.sudīrghāyasudīrghābhyāmsudīrghebhyaḥ
Instr.sudīrgheṇasudīrghābhyāmsudīrghaiḥ
Acc.sudīrghamsudīrghesudīrghāṇi
Abl.sudīrghātsudīrghābhyāmsudīrghebhyaḥ
Loc.sudīrghesudīrghayoḥsudīrgheṣu
Voc.sudīrghasudīrghesudīrghāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुदीर्घ [ sudīrgha ] [ su-dīrgha ] m. f. n. very long (in time and space) , very extended Lit. Kāv. Lit. Kathās.

   [ sudīrghā ] f. a kind of cucumber Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,