Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असत्कृत

असत्कृत /asat-kṛta/
1. плохо встреченный, принятый
2. n. злодеяние, преступление

Adj., m./n./f.

m.sg.du.pl.
Nom.asatkṛtaḥasatkṛtauasatkṛtāḥ
Gen.asatkṛtasyaasatkṛtayoḥasatkṛtānām
Dat.asatkṛtāyaasatkṛtābhyāmasatkṛtebhyaḥ
Instr.asatkṛtenaasatkṛtābhyāmasatkṛtaiḥ
Acc.asatkṛtamasatkṛtauasatkṛtān
Abl.asatkṛtātasatkṛtābhyāmasatkṛtebhyaḥ
Loc.asatkṛteasatkṛtayoḥasatkṛteṣu
Voc.asatkṛtaasatkṛtauasatkṛtāḥ


f.sg.du.pl.
Nom.asatkṛtāasatkṛteasatkṛtāḥ
Gen.asatkṛtāyāḥasatkṛtayoḥasatkṛtānām
Dat.asatkṛtāyaiasatkṛtābhyāmasatkṛtābhyaḥ
Instr.asatkṛtayāasatkṛtābhyāmasatkṛtābhiḥ
Acc.asatkṛtāmasatkṛteasatkṛtāḥ
Abl.asatkṛtāyāḥasatkṛtābhyāmasatkṛtābhyaḥ
Loc.asatkṛtāyāmasatkṛtayoḥasatkṛtāsu
Voc.asatkṛteasatkṛteasatkṛtāḥ


n.sg.du.pl.
Nom.asatkṛtamasatkṛteasatkṛtāni
Gen.asatkṛtasyaasatkṛtayoḥasatkṛtānām
Dat.asatkṛtāyaasatkṛtābhyāmasatkṛtebhyaḥ
Instr.asatkṛtenaasatkṛtābhyāmasatkṛtaiḥ
Acc.asatkṛtamasatkṛteasatkṛtāni
Abl.asatkṛtātasatkṛtābhyāmasatkṛtebhyaḥ
Loc.asatkṛteasatkṛtayoḥasatkṛteṣu
Voc.asatkṛtaasatkṛteasatkṛtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.asatkṛtamasatkṛteasatkṛtāni
Gen.asatkṛtasyaasatkṛtayoḥasatkṛtānām
Dat.asatkṛtāyaasatkṛtābhyāmasatkṛtebhyaḥ
Instr.asatkṛtenaasatkṛtābhyāmasatkṛtaiḥ
Acc.asatkṛtamasatkṛteasatkṛtāni
Abl.asatkṛtātasatkṛtābhyāmasatkṛtebhyaḥ
Loc.asatkṛteasatkṛtayoḥasatkṛteṣu
Voc.asatkṛtaasatkṛteasatkṛtāni



Monier-Williams Sanskrit-English Dictionary

  असत्कृत [ asatkṛta ] [ á-sat-kṛta ] m. f. n. badly treated Lit. MBh. iii , 2755 and 2918

   [ asatkṛta n. offence Lit. ib. 2981. - 1.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,