Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यासेध

व्यासेध /vyāsedha/ m.
1) препятствие
2) предотвращение

существительное, м.р.

sg.du.pl.
Nom.vyāsedhaḥvyāsedhauvyāsedhāḥ
Gen.vyāsedhasyavyāsedhayoḥvyāsedhānām
Dat.vyāsedhāyavyāsedhābhyāmvyāsedhebhyaḥ
Instr.vyāsedhenavyāsedhābhyāmvyāsedhaiḥ
Acc.vyāsedhamvyāsedhauvyāsedhān
Abl.vyāsedhātvyāsedhābhyāmvyāsedhebhyaḥ
Loc.vyāsedhevyāsedhayoḥvyāsedheṣu
Voc.vyāsedhavyāsedhauvyāsedhāḥ



Monier-Williams Sanskrit-English Dictionary

---

 व्यासेध [ vyāsedha ] [ vy-āsedha ] m. prohibition , hindrance , interruption (loc.with √ [ vṛt ] , to annoy , be troublesome) Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,