Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रोमवन्त्

रोमवन्त् /romavant/ покрытый волосками, полосатый

Adj., m./n./f.

m.sg.du.pl.
Nom.romavānromavantauromavantaḥ
Gen.romavataḥromavatoḥromavatām
Dat.romavateromavadbhyāmromavadbhyaḥ
Instr.romavatāromavadbhyāmromavadbhiḥ
Acc.romavantamromavantauromavataḥ
Abl.romavataḥromavadbhyāmromavadbhyaḥ
Loc.romavatiromavatoḥromavatsu
Voc.romavanromavantauromavantaḥ


f.sg.du.pl.
Nom.romavatāromavateromavatāḥ
Gen.romavatāyāḥromavatayoḥromavatānām
Dat.romavatāyairomavatābhyāmromavatābhyaḥ
Instr.romavatayāromavatābhyāmromavatābhiḥ
Acc.romavatāmromavateromavatāḥ
Abl.romavatāyāḥromavatābhyāmromavatābhyaḥ
Loc.romavatāyāmromavatayoḥromavatāsu
Voc.romavateromavateromavatāḥ


n.sg.du.pl.
Nom.romavatromavantī, romavatīromavanti
Gen.romavataḥromavatoḥromavatām
Dat.romavateromavadbhyāmromavadbhyaḥ
Instr.romavatāromavadbhyāmromavadbhiḥ
Acc.romavatromavantī, romavatīromavanti
Abl.romavataḥromavadbhyāmromavadbhyaḥ
Loc.romavatiromavatoḥromavatsu
Voc.romavatromavantī, romavatīromavanti





Monier-Williams Sanskrit-English Dictionary

  रोमवत् [ romavat ] [ roma-vat ] m. f. n. possessed of hair , covered with hairs Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,