Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साष्टाङ्ग

साष्टाङ्ग /sāṣṭāṅga/ (/sāṣṭa + aṅga/ ) благоговейный (букв. касающийся земли восьмью членами)

Adj., m./n./f.

m.sg.du.pl.
Nom.sāṣṭāṅgaḥsāṣṭāṅgausāṣṭāṅgāḥ
Gen.sāṣṭāṅgasyasāṣṭāṅgayoḥsāṣṭāṅgānām
Dat.sāṣṭāṅgāyasāṣṭāṅgābhyāmsāṣṭāṅgebhyaḥ
Instr.sāṣṭāṅgenasāṣṭāṅgābhyāmsāṣṭāṅgaiḥ
Acc.sāṣṭāṅgamsāṣṭāṅgausāṣṭāṅgān
Abl.sāṣṭāṅgātsāṣṭāṅgābhyāmsāṣṭāṅgebhyaḥ
Loc.sāṣṭāṅgesāṣṭāṅgayoḥsāṣṭāṅgeṣu
Voc.sāṣṭāṅgasāṣṭāṅgausāṣṭāṅgāḥ


f.sg.du.pl.
Nom.sāṣṭāṅgāsāṣṭāṅgesāṣṭāṅgāḥ
Gen.sāṣṭāṅgāyāḥsāṣṭāṅgayoḥsāṣṭāṅgānām
Dat.sāṣṭāṅgāyaisāṣṭāṅgābhyāmsāṣṭāṅgābhyaḥ
Instr.sāṣṭāṅgayāsāṣṭāṅgābhyāmsāṣṭāṅgābhiḥ
Acc.sāṣṭāṅgāmsāṣṭāṅgesāṣṭāṅgāḥ
Abl.sāṣṭāṅgāyāḥsāṣṭāṅgābhyāmsāṣṭāṅgābhyaḥ
Loc.sāṣṭāṅgāyāmsāṣṭāṅgayoḥsāṣṭāṅgāsu
Voc.sāṣṭāṅgesāṣṭāṅgesāṣṭāṅgāḥ


n.sg.du.pl.
Nom.sāṣṭāṅgamsāṣṭāṅgesāṣṭāṅgāni
Gen.sāṣṭāṅgasyasāṣṭāṅgayoḥsāṣṭāṅgānām
Dat.sāṣṭāṅgāyasāṣṭāṅgābhyāmsāṣṭāṅgebhyaḥ
Instr.sāṣṭāṅgenasāṣṭāṅgābhyāmsāṣṭāṅgaiḥ
Acc.sāṣṭāṅgamsāṣṭāṅgesāṣṭāṅgāni
Abl.sāṣṭāṅgātsāṣṭāṅgābhyāmsāṣṭāṅgebhyaḥ
Loc.sāṣṭāṅgesāṣṭāṅgayoḥsāṣṭāṅgeṣu
Voc.sāṣṭāṅgasāṣṭāṅgesāṣṭāṅgāni





Monier-Williams Sanskrit-English Dictionary

 साष्टाङ्ग [ sāṣṭāṅga ] [ sāṣṭāṅga m. f. n. performed with eight limbs or members (as a reverential prostration of the body so as to touch the ground with the hands , breast , forehead , knees , and feet) Lit. Prab.

  [ sāṣṭāṅgam ] ind. with the above prostration (with [ pra-√ nam ] " to make the above reverential prostration " ) Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,