Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ससत्त्व

ससत्त्व /sasattva/
1) мужественный
2) бодрый
3) полный тварей (о пещере)

Adj., m./n./f.

m.sg.du.pl.
Nom.sasattvaḥsasattvausasattvāḥ
Gen.sasattvasyasasattvayoḥsasattvānām
Dat.sasattvāyasasattvābhyāmsasattvebhyaḥ
Instr.sasattvenasasattvābhyāmsasattvaiḥ
Acc.sasattvamsasattvausasattvān
Abl.sasattvātsasattvābhyāmsasattvebhyaḥ
Loc.sasattvesasattvayoḥsasattveṣu
Voc.sasattvasasattvausasattvāḥ


f.sg.du.pl.
Nom.sasattvāsasattvesasattvāḥ
Gen.sasattvāyāḥsasattvayoḥsasattvānām
Dat.sasattvāyaisasattvābhyāmsasattvābhyaḥ
Instr.sasattvayāsasattvābhyāmsasattvābhiḥ
Acc.sasattvāmsasattvesasattvāḥ
Abl.sasattvāyāḥsasattvābhyāmsasattvābhyaḥ
Loc.sasattvāyāmsasattvayoḥsasattvāsu
Voc.sasattvesasattvesasattvāḥ


n.sg.du.pl.
Nom.sasattvamsasattvesasattvāni
Gen.sasattvasyasasattvayoḥsasattvānām
Dat.sasattvāyasasattvābhyāmsasattvebhyaḥ
Instr.sasattvenasasattvābhyāmsasattvaiḥ
Acc.sasattvamsasattvesasattvāni
Abl.sasattvātsasattvābhyāmsasattvebhyaḥ
Loc.sasattvesasattvayoḥsasattveṣu
Voc.sasattvasasattvesasattvāni





Monier-Williams Sanskrit-English Dictionary

---

  ससत्त्व [ sasattva ] [ sa-sattva ] m. f. n. possessing energy or vigour Lit. MBh.

   containing living creatures or animals Lit. Mn. Lit. Ragh.

   [ sasattvā ] f. " containing an embryo " , a pregnant woman Lit. Ragh. iii , 9.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,