Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुयव

कुयव /kuyava/
1. приносящий неурожай (о демоне, убитом Индрой)
2. n. неурожай

Adj., m./n./f.

m.sg.du.pl.
Nom.kuyavaḥkuyavaukuyavāḥ
Gen.kuyavasyakuyavayoḥkuyavānām
Dat.kuyavāyakuyavābhyāmkuyavebhyaḥ
Instr.kuyavenakuyavābhyāmkuyavaiḥ
Acc.kuyavamkuyavaukuyavān
Abl.kuyavātkuyavābhyāmkuyavebhyaḥ
Loc.kuyavekuyavayoḥkuyaveṣu
Voc.kuyavakuyavaukuyavāḥ


f.sg.du.pl.
Nom.kuyavākuyavekuyavāḥ
Gen.kuyavāyāḥkuyavayoḥkuyavānām
Dat.kuyavāyaikuyavābhyāmkuyavābhyaḥ
Instr.kuyavayākuyavābhyāmkuyavābhiḥ
Acc.kuyavāmkuyavekuyavāḥ
Abl.kuyavāyāḥkuyavābhyāmkuyavābhyaḥ
Loc.kuyavāyāmkuyavayoḥkuyavāsu
Voc.kuyavekuyavekuyavāḥ


n.sg.du.pl.
Nom.kuyavamkuyavekuyavāni
Gen.kuyavasyakuyavayoḥkuyavānām
Dat.kuyavāyakuyavābhyāmkuyavebhyaḥ
Instr.kuyavenakuyavābhyāmkuyavaiḥ
Acc.kuyavamkuyavekuyavāni
Abl.kuyavātkuyavābhyāmkuyavebhyaḥ
Loc.kuyavekuyavayoḥkuyaveṣu
Voc.kuyavakuyavekuyavāni





Monier-Williams Sanskrit-English Dictionary

  कुयव [ kuyava ] [ kú-yava ] m. f. n. ( [ kú- ] ) causing a bad harvest (N. of a demon slain by Indra) Lit. RV.

   [ kuyava m. N. of another demon Lit. RV. i , 103 , 8 (and 104 , 3)

   n. a bad harvest (?) see [ kū́-y ] .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,