Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपरक्त

अपरक्त /aparakta/ бесцветный; тусклый; бледный

Adj., m./n./f.

m.sg.du.pl.
Nom.aparaktaḥaparaktauaparaktāḥ
Gen.aparaktasyaaparaktayoḥaparaktānām
Dat.aparaktāyaaparaktābhyāmaparaktebhyaḥ
Instr.aparaktenaaparaktābhyāmaparaktaiḥ
Acc.aparaktamaparaktauaparaktān
Abl.aparaktātaparaktābhyāmaparaktebhyaḥ
Loc.aparakteaparaktayoḥaparakteṣu
Voc.aparaktaaparaktauaparaktāḥ


f.sg.du.pl.
Nom.aparaktāaparakteaparaktāḥ
Gen.aparaktāyāḥaparaktayoḥaparaktānām
Dat.aparaktāyaiaparaktābhyāmaparaktābhyaḥ
Instr.aparaktayāaparaktābhyāmaparaktābhiḥ
Acc.aparaktāmaparakteaparaktāḥ
Abl.aparaktāyāḥaparaktābhyāmaparaktābhyaḥ
Loc.aparaktāyāmaparaktayoḥaparaktāsu
Voc.aparakteaparakteaparaktāḥ


n.sg.du.pl.
Nom.aparaktamaparakteaparaktāni
Gen.aparaktasyaaparaktayoḥaparaktānām
Dat.aparaktāyaaparaktābhyāmaparaktebhyaḥ
Instr.aparaktenaaparaktābhyāmaparaktaiḥ
Acc.aparaktamaparakteaparaktāni
Abl.aparaktātaparaktābhyāmaparaktebhyaḥ
Loc.aparakteaparaktayoḥaparakteṣu
Voc.aparaktaaparakteaparaktāni





Monier-Williams Sanskrit-English Dictionary

 अपरक्त [ aparakta ] [ apa-rakta ] m. f. n. having a changed colour , grown pale Lit. Śāk.

  unfavourable Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,