Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रशान्ति

प्रशान्ति /praśānti/ f.
1) см. प्रशान्तता ;
2) прекращение
3) уничтожение

sg.du.pl.
Nom.praśāntiḥpraśāntīpraśāntayaḥ
Gen.praśāntyāḥ, praśānteḥpraśāntyoḥpraśāntīnām
Dat.praśāntyai, praśāntayepraśāntibhyāmpraśāntibhyaḥ
Instr.praśāntyāpraśāntibhyāmpraśāntibhiḥ
Acc.praśāntimpraśāntīpraśāntīḥ
Abl.praśāntyāḥ, praśānteḥpraśāntibhyāmpraśāntibhyaḥ
Loc.praśāntyām, praśāntaupraśāntyoḥpraśāntiṣu
Voc.praśāntepraśāntīpraśāntayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्रशान्ति [ praśānti ] [ pra-śānti ] f. sinking to rest , rest , tranquillity (esp. of mind) , calm , quiet , pacification , abatement , extinction , destruction Lit. MBh. Lit. Kāv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,