Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वभाव

स्वभाव /sva-bhāva/ m.
1) характер, природа
2) характер, нрав
3) привычка;
Instr. [drone1]स्वभावेन[/drone1] , Abl. [drone1]स्वभावाद्[/drone1] см. स्वभावतस्

существительное, м.р.

sg.du.pl.
Nom.svabhāvaḥsvabhāvausvabhāvāḥ
Gen.svabhāvasyasvabhāvayoḥsvabhāvānām
Dat.svabhāvāyasvabhāvābhyāmsvabhāvebhyaḥ
Instr.svabhāvenasvabhāvābhyāmsvabhāvaiḥ
Acc.svabhāvamsvabhāvausvabhāvān
Abl.svabhāvātsvabhāvābhyāmsvabhāvebhyaḥ
Loc.svabhāvesvabhāvayoḥsvabhāveṣu
Voc.svabhāvasvabhāvausvabhāvāḥ



Monier-Williams Sanskrit-English Dictionary
---

  स्वभाव [ svabhāva ] [ svá-bhāva ] m. (ifc. f ( [ ā ] ) .) native place Lit. Vishṇ.

   own condition or state of being , natural state or constitution , innate or inherent disposition , nature , impulse , spontaneity

   ( [ °vāt ] or [ °vena ] or [ °va-tas ] or ibc.) , (from natural disposition , by nature , naturally , by one's self , spontaneously) Lit. ŚvetUp. Lit. Mn. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,