Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पदान्तर

पदान्तर /padāntara/ (/pada + antara/) n.
1) расс тояние в (один) шаг
2) другое слово

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.padāntarampadāntarepadāntarāṇi
Gen.padāntarasyapadāntarayoḥpadāntarāṇām
Dat.padāntarāyapadāntarābhyāmpadāntarebhyaḥ
Instr.padāntareṇapadāntarābhyāmpadāntaraiḥ
Acc.padāntarampadāntarepadāntarāṇi
Abl.padāntarātpadāntarābhyāmpadāntarebhyaḥ
Loc.padāntarepadāntarayoḥpadāntareṣu
Voc.padāntarapadāntarepadāntarāṇi



Monier-Williams Sanskrit-English Dictionary
---

  पदान्तर [ padāntara ] [ padāntara ] n. an interval of one step ( [ °re sthitvā ] , stopping after taking one step) Lit. Śak. ( cf. [ a-pad ] )

   another word Lit. Vedântas.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,