Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पानीयवर्ष

पानीयवर्ष /pānīya-varṣa/ m., n. дождь

существительное, м.р.

sg.du.pl.
Nom.pānīyavarṣaḥpānīyavarṣaupānīyavarṣāḥ
Gen.pānīyavarṣasyapānīyavarṣayoḥpānīyavarṣāṇām
Dat.pānīyavarṣāyapānīyavarṣābhyāmpānīyavarṣebhyaḥ
Instr.pānīyavarṣeṇapānīyavarṣābhyāmpānīyavarṣaiḥ
Acc.pānīyavarṣampānīyavarṣaupānīyavarṣān
Abl.pānīyavarṣātpānīyavarṣābhyāmpānīyavarṣebhyaḥ
Loc.pānīyavarṣepānīyavarṣayoḥpānīyavarṣeṣu
Voc.pānīyavarṣapānīyavarṣaupānīyavarṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पानीयवर्ष [ pānīyavarṣa ] [ pānīya-varṣa ] m. rain Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,