Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृष्टिपात

वृष्टिपात /vṛṣṭi-pāta/ m.
1) выпадение дождя
2) ливень

существительное, м.р.

sg.du.pl.
Nom.vṛṣṭipātaḥvṛṣṭipātauvṛṣṭipātāḥ
Gen.vṛṣṭipātasyavṛṣṭipātayoḥvṛṣṭipātānām
Dat.vṛṣṭipātāyavṛṣṭipātābhyāmvṛṣṭipātebhyaḥ
Instr.vṛṣṭipātenavṛṣṭipātābhyāmvṛṣṭipātaiḥ
Acc.vṛṣṭipātamvṛṣṭipātauvṛṣṭipātān
Abl.vṛṣṭipātātvṛṣṭipātābhyāmvṛṣṭipātebhyaḥ
Loc.vṛṣṭipātevṛṣṭipātayoḥvṛṣṭipāteṣu
Voc.vṛṣṭipātavṛṣṭipātauvṛṣṭipātāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वृष्टिपात [ vṛṣṭipāta ] [ vṛṣṭí -pāta ] m. a shower of rain Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,