Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तार्चिस्

सप्तार्चिस् /saptārcis/ (/sapta + arcis/)
1. bah. имеющий семь лучей, семилучистый
2. m. огонь

Adj., m./n./f.

m.sg.du.pl.
Nom.saptārciḥsaptārciṣausaptārciṣaḥ
Gen.saptārciṣaḥsaptārciṣoḥsaptārciṣām
Dat.saptārciṣesaptārcirbhyāmsaptārcirbhyaḥ
Instr.saptārciṣāsaptārcirbhyāmsaptārcirbhiḥ
Acc.saptārciṣamsaptārciṣausaptārciṣaḥ
Abl.saptārciṣaḥsaptārcirbhyāmsaptārcirbhyaḥ
Loc.saptārciṣisaptārciṣoḥsaptārciḥṣu
Voc.saptārciḥsaptārciṣausaptārciṣaḥ


f.sg.du.pl.
Nom.saptārciṣāsaptārciṣesaptārciṣāḥ
Gen.saptārciṣāyāḥsaptārciṣayoḥsaptārciṣāṇām
Dat.saptārciṣāyaisaptārciṣābhyāmsaptārciṣābhyaḥ
Instr.saptārciṣayāsaptārciṣābhyāmsaptārciṣābhiḥ
Acc.saptārciṣāmsaptārciṣesaptārciṣāḥ
Abl.saptārciṣāyāḥsaptārciṣābhyāmsaptārciṣābhyaḥ
Loc.saptārciṣāyāmsaptārciṣayoḥsaptārciṣāsu
Voc.saptārciṣesaptārciṣesaptārciṣāḥ


n.sg.du.pl.
Nom.saptārciḥsaptārciṣīsaptārcīṃṣi
Gen.saptārciṣaḥsaptārciṣoḥsaptārciṣām
Dat.saptārciṣesaptārcirbhyāmsaptārcirbhyaḥ
Instr.saptārciṣāsaptārcirbhyāmsaptārcirbhiḥ
Acc.saptārciḥsaptārciṣīsaptārcīṃṣi
Abl.saptārciṣaḥsaptārcirbhyāmsaptārcirbhyaḥ
Loc.saptārciṣisaptārciṣoḥsaptārciḥṣu
Voc.saptārciḥsaptārciṣīsaptārcīṃṣi




существительное, м.р.

sg.du.pl.
Nom.saptārciḥsaptārciṣausaptārciṣaḥ
Gen.saptārciṣaḥsaptārciṣoḥsaptārciṣām
Dat.saptārciṣesaptārcirbhyāmsaptārcirbhyaḥ
Instr.saptārciṣāsaptārcirbhyāmsaptārcirbhiḥ
Acc.saptārciṣamsaptārciṣausaptārciṣaḥ
Abl.saptārciṣaḥsaptārcirbhyāmsaptārcirbhyaḥ
Loc.saptārciṣisaptārciṣoḥsaptārciḥṣu
Voc.saptārciḥsaptārciṣausaptārciṣaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सप्तार्चिस् [ saptārcis ] [ saptārcis ] m. f. n. 7-rayed , 7-flamed Lit. L.

   evil-eyed Lit. L.

   [ saptārcis ] m. N. of Agni or fire Lit. MBh. Lit. Ragh. Lit. VarBṛS.

   of the planet Saturn Lit. VP.

   a partic. plant (= [ citraka ] ) Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,