Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माध्यस्थ्य

माध्यस्थ्य /mādhyasthya/ n. см. माध्यस्थ 2.

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mādhyasthyammādhyasthyemādhyasthyāni
Gen.mādhyasthyasyamādhyasthyayoḥmādhyasthyānām
Dat.mādhyasthyāyamādhyasthyābhyāmmādhyasthyebhyaḥ
Instr.mādhyasthyenamādhyasthyābhyāmmādhyasthyaiḥ
Acc.mādhyasthyammādhyasthyemādhyasthyāni
Abl.mādhyasthyātmādhyasthyābhyāmmādhyasthyebhyaḥ
Loc.mādhyasthyemādhyasthyayoḥmādhyasthyeṣu
Voc.mādhyasthyamādhyasthyemādhyasthyāni



Monier-Williams Sanskrit-English Dictionary

---

  माध्यस्थ्य [ mādhyasthya ] [ mādhyá-sthya ] n. ( fr. [ madhya-stha ] ) = prec. n. Lit. Dhūrtas.

   intercession , mediation Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,