Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हैमवतिक

हैमवतिक /haimavatika/ m. pl. назв. племени, живущего в Гималаях

существительное, м.р.

sg.du.pl.
Nom.haimavatikaḥhaimavatikauhaimavatikāḥ
Gen.haimavatikasyahaimavatikayoḥhaimavatikānām
Dat.haimavatikāyahaimavatikābhyāmhaimavatikebhyaḥ
Instr.haimavatikenahaimavatikābhyāmhaimavatikaiḥ
Acc.haimavatikamhaimavatikauhaimavatikān
Abl.haimavatikāthaimavatikābhyāmhaimavatikebhyaḥ
Loc.haimavatikehaimavatikayoḥhaimavatikeṣu
Voc.haimavatikahaimavatikauhaimavatikāḥ



Monier-Williams Sanskrit-English Dictionary

---

 हैमवतिक [ haimavatika ] [ haimavatika ] m. pl. the inhabitants of the Himâlaya mountains Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,